Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 469
________________ १७८ 5 10 20 नाभिनन्दनोद्धारप्रबंधः । देव ! त्वदीयरसना रसनायकस्य वाक्यामृतस्य सरसी सरसैर्यदेषा | स्वस्पन्दसंभववचोनिचयप्रपञ्चैः 25 शीतीकरोति सततं वपुरस्मदीयम् ॥ १४६ ॥ त्वल्लोचने जिनपतेऽमृतसिन्धुनीमे संपेतुषी वपुषि विश्वभवे भवेताम् | संजायतेऽत्र भवसंभवदुःखदाह दाहोपशान्तिरखिलेऽपि यथा जिनश ! ॥ १४७ ॥ संसारिणां सुकृतवारिविवर्जितानाम् ॥१४८॥ इत्यमृताष्टकसंस्तवसंस्तुत ! परमप्रमोदतो नाथ || श्रीनाभिनन्दनजिन ! प्रसीद देह्यमृतसौख्यानि ॥ १४९ ॥ 15 इति स्तुत्वा जगन्नाथमादिनाथं जिनं मुदा । श्रीसिद्ध सूरयः सार्द्ध साधुना पुनरागमन् ॥ १५० ॥ पञ्चापि सूनवोऽप्येवं सर्वसंघनरैः समम् । आरात्रिकं विदधिरे दधाना मुदमद्भुतम् ॥ १५१ ॥ एवं प्रतिष्ठामहिमानमादि नाथस्य कृत्वा पुरतो जिनस्य । अभीष्टसिद्धयोल्लसितप्रमोदो ननर्त साधुः सुतसंघयुक्तः ॥ १५२ ॥ साधुत्रिलोकी विभुतामवाप्तां देव ! त्वदीयचरणौ शरणं भवेतां शोणच्छवी लवणिमामृतलनिताङ्कौ । संसारमारवपथभ्रमणातुराणां विचिन्तयंश्चेतसि नृत्यति स्म । हर्षोल्लसद्धस्तयुगो जिनाग्रे विज्ञप्तिमेवं विदधे च साधुः ॥ १५३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490