Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
10
नाभिनन्दनोद्धारप्रबंधः स्थापिता *निगरणे समरेण
__ श्रीस्वयंवरकरस्रगिवाभूत् ॥ १३१ ।। अन्येऽपि संघपुरुषा मलयोद्भवेन
साधोविधाय पदयोस्तिलकेऽलिके च । 5 आरात्रिकं च परिपूज्य तदीयकण्ठे
मालां क्षिपन्ति रचयान्त सुवर्णवृष्टिम् ॥ १३२ ॥ श्रीजिनेन्द्रगुणगीतनायकान्
गायनान् समरसाधुरात्मना । स्वर्णकङ्कण-तुरङ्ग-वाससां
दानतो +धनपुषामतोषयत् ॥ १३३ ॥ विधायारात्रिकमसावादिदेवस्य देसलः। संपूज्य प्रणिपत्याथ मङ्गलदीपमाददे ॥ १३४ ॥ द्वारभट्टादयो भट्टाः श्रीयुगादिजिनशितुः। सिंहनादनिनादेन पठन्ति स्म गुणावलीम् ॥१३॥ देसलस्य समरस्य च साधोः
कीर्तिवल्लिजलवाहसदृक्षाम् । बन्दिनः प्रमुदिता बिरदाली. मुञ्चरन्ति विहितोन्नतहस्ताः ॥ १३६ ॥
रजत-स्वर्ण-रत्नानां वाजि-वारण-वाससाम् । 20 द्वारभट्टादिभट्टानां ददौ दानं स्मरो मुदा ॥१३७॥
उद्दीप्य कपुरदलैः सुगन्धैः ___ श्रीदेसलो मङ्गलदीपमुच्चैः । उच्चारयामास समं महद्भि
___ स्तूर्यादिवादित्रगणैर्नदद्भिः ॥ १३८ ॥ * निगीर्यते अन्नादिकमनेनेति निगरणं गलमित्यर्थः ।
+ धनं पुष्णन्ति तेषां, मूल्यवतामित्यर्थः, स्वर्णादिपदस्य विशेषणमेतत्
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490