Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 438
________________ १४७ 10 चतुर्थः प्रस्तावः । अथ सर्वोत्तमदिने शुभे वारे शुभे च भे। देवालयस्य प्रस्थानं देसलः स व्यचिन्तयत् ॥२३३॥ उपस्थिते दिने तस्मिन् प्रस्थानं स सिसाधिषुः । साधुः पौषधशालायां सर्व संघममीलयत् ॥२३॥ 5 संघः स्वयमुत्सुकोऽभूत् तदाहूतोऽमिलद् द्रुतम् । उन्मन्मथा यतो बालाऽन्यच्च केकिरवोऽजनि ॥२३॥ अथ ताताज्ञया सूरीनुपाध्यायांस्तपोधनान् । शुभासनेषु समरः आनुपूर्व्या न्यवेशयत् ॥२३६॥ महत्तरा प्रवर्तिन्यः साध्व्योऽन्या अपि सन्ति याः समेतास्ता अपि यथायुक्त्योपावेशयत्स्मरः ॥२३७॥ स्मरस्य बहुमानेन भक्त्या संतुष्टमानसाः । उपासकाः श्राविकाश्च स्वस्थाने उपाविशन् ॥२३८।। साधुर्धराधृतजानुः सिद्धसरिगुरोः पुरः। देसलो वासनिक्षपकारणार्थमुपाविशत् ॥२३९।। तस्यालीके स तिलकं शुभहेतुर्गुरुर्व्यधात् । अधोक्षजाग्रजस्यैव सुरसरिर्जयार्थिनः ॥२४॥ शिरस्यारोपयद्वासचूर्णमस्य गुरोः (रुः) स्वयम् .. जगल्लक्ष्मीवशीकारे तदेवाजनि कार्मणम् ॥२४॥ ततः समरशीर्षेऽपि वासान्निक्षिप्य सद्गुरुः। 20 मुख्यः संघपतीनां त्वं भूयादित्याशिषं ददौ ॥२४२॥ अथो गुरूक्तवेलायां गृहदेवालयस्थिताम् । प्रतिमामादिनाथस्य समादाय मुदाऽन्वितः ॥२४३॥ पञ्चशद्वनिनादेसौ (कैस) पूरयत्यभितो दिशः। (संघस्य देशलोऽस्थापयदेवालये मङ्गलपूर्वकम् ॥ २४४ ॥ प्रयाणः) 25 तदाऽभूत्पोषमासस्य सितपक्षस्य सप्तमी ।। यत्र देवालये देवस्थापना जङ्गमाऽजनि ॥२४६॥ युग्मम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490