Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
चतुर्थ प्रस्तावः ।
सूरयो धर्मघोषाख्या बृहद्गणसमुद्भवाः । चलन्ति स्मोच्छलद्रङ्गसङ्गाभङ्गुरचेतसः ||२८५॥ श्रीमन्नागेन्द्र गच्छीयाः श्रीराजगुरवोऽपरम् । नामादधानाः संचेलुः श्रीप्रभानन्दसूरयः ॥ २८६ ॥ 5 श्री हेमसूरिसन्तानपावनाः शुद्धभावनाः ।
श्री वज्रसेननामानः सूरयः समुपागताः ॥२८७॥ अन्येऽपि सूरयो नानागच्छसागरकौस्तुभाः । आशिश्रियः संघनाथं देसलं पुरुषोत्तमम् ॥२८८॥ श्रीचित्रकूट - वालाक - मरु - मालवकादिषु । 10 पदस्था मुनयो ये स्युः प्रायः सर्वेऽपि तेऽमीलन् ॥ २८९ ॥ शुभे वारे शुभे लग्ने श्रीमन्तः सिद्धसूरयः । सर्वदर्शनसंयुक्ता वेलुर्देसलसंनिधौ ॥ २९०॥ तेषां श्रीसिद्ध सूरीणां सर्वदर्शनशालिनाम् । प्रवेशोत्सवमातेने संघे संघेशदेसलः ॥२९१ ॥ 15 जैत्र-कृष्णाह्वयौ संघपतो धर्मधुरन्धरौ ।
चेलतुर्देसलस्नेहगुणाबद्धौ सहोदरौ ॥ २९२ ॥ विधातुं गुणसंयोगं मुक्तानामपि वेत्ति यः । स समेत्यामिलत्संघे हरिपालोऽपि वत्कुरः ॥२९३॥ देवपालः संघपतिः संघमादाय सत्वरम् । 20 देसलस्यागमत् संघे श्रोत्यागभटवाटकान् ॥२९४॥ श्रीवत्सकुलकल्पद्रुः स्थिरदेवस्य नन्दनः ।
संघे य (य) या सुर्यात्रायां लेदुकोऽप्य मिलन्मुदा ॥ २१५ ॥ प्रह्लादनोऽपि संचेले सौवर्णिकशिरोमणिः । संघे समरसन्मानसंवर्द्धितसमुद्यमः ॥ २९६ ॥
25 सत्यवाग्व्रततीव्रातसमुल्लासनवारिदः ।
गत्वाऽमिलदथो संघ सोढाकः श्रावकोत्तमः ॥ २९७॥
Jain Education International
१५१
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490