Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 458
________________ पश्चमः प्रस्तावः । एवं प्रतिष्ठासामग्यां कृतायां सिद्धसरयः स्नात्रारम्भ मन्त्रपूर्व स्नात्रकैरकारयन् ॥५९।। अकारयत् तीर्थपतेर्जिनस्य स्नात्राणि सर्वाणि यथाक्रमेण । 5 श्रीसिद्धसरि(रि.) स्वयमन्यसार योग्यानि तानि प्रजिघाय सधः । ६० ।। निवेशितायामथ लमघट्यां श्रीसिद्धसरिर्गुरुरेकचित्तः । असाधयत्साध्वधिवासनाया लग्नं सुनैमित्तिकदिश्यमानम् ॥ ६१ ॥ आच्छाध जैनीप्रतिमां सुलग्ने __ श्रीसिद्धसारिर्वररक्तवस्त्रैः श्रीखण्डवासादिभिरचयित्वा मन्त्रैरथैतां सकलीचकार ॥ ६२ ॥ 15 गत्वा गुरौ(रोः) पौषधवेश्म नन्द्या वर्तस्य पढें समरो स साधुः। सुवासिनीमूर्धनि संनिवेश्य जगाम चैत्यं वृषभस्य शीघ्रम् ॥ ६३ ।। नान्दीनिनादे प्रसरत्यनेक लोकेषु गायत्सु गुणान् जिनस्य । अमण्डयन्मण्डपवेदिकायां ____समाधिपस्तं समरोऽथ पट्टम् ॥ ६४ ॥ श्रीसिद्धसरिप्रभवोऽथ मा (ध्या) दुपेत्य पट्टस्य समीपमाशु । 25 कर्पूरपूरेण यथाविधान मपूपुजत् तं लिखितं सुयन्त्रम् ॥ ६५ ॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490