Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
10
पश्चम: प्रस्तावः ।
चैत्यश्रियोऽसौ नवनीलरत्न
श्री सिद्धसूरिप्रभवोऽथ नन्द्यावर्तस्य पट्टे व्यलिखन् महाधैः । 5 गोरोचना- कुङ्कुम-चन्द्रकस्तू
रिकादिभिश्चन्दनदत्तलेपम् ॥ ४६ ॥ अथो घटीकारघटे (टी) षु वारिपूर्णे विशन्तीषु भृतासु कुण्डे । वि (वे) लां विलोक्याश्वतिशुद्धबुद्धिः श्रीसिद्धरिजिनमन्दिरेऽगात् ॥ ४७ ॥ चैत्ये तदानीमपरेऽपि सूरि
20
स्फू (स्फिी) तेव मालागलभूषणाय ॥ ४५ ॥
वर्याः प्रतिष्ठाकरणाय गत्वा । स्वस्वासनेषु स्थितिमादधानाः
तस्था: ( स्थुः ) स्वयं तद्विधिसावधानाः ॥ ४८ ॥ 10 श्रीदेसलः संघपतिः सपुत्रः
स्नातः शुचिश्चारुविशुद्धवस्रः । श्रीखण्डमुद्राङ्कितभालपट्टो
भक्त्याऽचि (ऽन्वितश्चैत्यमुपेयिवान् सः ॥ ४९ ॥ उपासकाः केचिदपि स्वकीय
fran (बिंबा) न्युपादाय समीयिवांसः । केचित्प्रतिष्ठाविधिवीक्षणाच्छरा
सनसम्पूर्णधियः (?) समीयुः ॥ ५० ॥
श्रीसिद्धसूरिप्रभवः सरत्नसुवर्णमुद्राङ्गलयो जिनस्य ।
51 पुरः स्थिताः कङ्कणपाणयोऽमी
दशान्वितं वस्त्रयुगं वसानाः ॥ ५१ ॥
Jain Education International
१६५
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490