Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
नाभिनन्दनोद्धारप्रबंधः ।
फलान्यधःस्थाय जनाय चेत्याद् ववर्ष कल्पद्रुरिवातिहर्षात् ॥ ९८ ॥ साधुः सहजपालोऽपि साहणः समरोऽपि च । सामन्त - साङ्गणावेते पश्चापि ववृषुर्धनम् ॥९९॥ 2 ददानान् वीक्ष्य दानानि वाच्छितानि जनोऽर्थिनाम् । मेने मिथः स्नेहभाजः पञ्चामून् पाण्डवानिव ॥ १०० ॥ सर्व (र्वोऽथ ) विस्मयमना मिथोऽवादीदिदं तदा । पाण्डवास्तीर्थमुद्धर्तुं किं त एवागताः पुनः ॥ १०१ ॥ इति विधाय महोत्सवमुत्सुको जिनपतेर्वदनाम्बुजवीक्षणे ।
१७२
10
15
20
25
अवततार ततः शिखरादसौ
महाध्वजाः पट्टदुकूलमध्या
बबन्धिरे देवशिरोविभागात् । निःसार्य बालानकमण्डपाया
दनेन यावन्ननु चैत्यदण्डम् ॥ १०३ ॥ हिमांशु - पट्टांशुक-हाटकानां प्रत्येकमेकैकमनेकचित्रम् | छत्रत्रयं तत्र च देसलोऽदाद् विश्वत्रयस्येश्वरतामिवेप्सुः ॥ १०४॥
शुभरसात्तरसा जिनमभ्यगात् ॥ १०२ ॥
गङ्गातरङ्गसुभगां चमरीकेशसंभवाम्
स ददावादिनाथाय देसलश्चामरद्वयीम् ॥ १०५ ॥ तथाऽपरां हैमदण्डां निर्मितां रूप्यतन्तुभिः स्वर्गराज्यमिवावाप्तुं चामरद्वितयं ददौ ॥ १०६ ॥
स्वर्णरूप्यमयमज्जनकुंभान् पैत्तलानपि जिनाय ददौ सः ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490