Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
पञ्चमः प्रस्तावः । संजायमानेन महामहेन
समाययौ श्रीऋषभस्य चैत्ये ॥ ३२ ॥ स्थानेऽथ संस्थाप्य निपानपां स: (१)
संपी(पे)षणे मूलशतस्य साधुः । 5 आरम्भमासूत्रयत प्रतिष्ठा
प्रतानिनीमूलमहीसमस्य ॥ ३३ ॥ माता पिताऽपि श्वसुरः पतिश्च
__ श्वश्रूश्च जीवन्त्यपि पश्च यस्याः । सुवासिनी मूलशतस्य योग्यां
संपी(पे)षणे सैव भवेन्न चान्या ॥ ३४ ॥ एवंविधानां वनिताशतानां
चतुष्टयं तुष्टिकरं स्मरस्य । संगच्छति स्मोत्सवपूर्वकं ताः
क्रमादुपावेशयदाशु साधुः ॥ ३५ ॥ 15 श्रीसिद्धसरिप्रभवोऽनुपूर्त्या
वासान् क्षिपन्ति स्म शिरस्सु तासाम् । सस्पर्द्धमेता अधिकाधिकार्थ
व्ययादवापुः प्रथमाः शतानि ॥ ३६ ॥ ता योषितो मङ्गलगीतगान20 पूर्व मुदा तं परिवर्तयन्ति । निर्वाणलक्ष्म्याः किल वश्यहेतो
प्रचूर्ण हि सन्जीक्रियमाणमस्ति ॥ ३७ ॥ स्मरोऽथ नानाविधपट्टसूत्राम्ब
राणि दत्त्वा प्रवराणि ताभ्यः । 25 चिक्षेप निक्षेपमिव स्वपुण्य
स्यैतच्छराधे शतमूलचूर्णम् ॥ ३८ ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490