Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
पञ्चमः प्रस्तावः ।
गत्वा प्रियालुद्रुतलस्थितां श्री
युगादिदेवस्य पदद्वयीं च ॥ १९ ॥ स्वकारितां तत्र मयूरमूर्ति
विलोक्य लोकाद्भुतकारिणी सः । 5 समुल्लसद्धर्षमना ववर्ष
मुक्ता-मणि-स्वर्ण-विभूषणादि ॥ २० ॥ राजादनोऽप्यादिजिनेशतीर्थे ___ य उद्भूतोऽभूत् स तथास्थ एवम् । दृष्ट्वा परां देसलसाधुभक्ति
दुग्धेन दृ(वृ)ष्टिं सुधयेव चक्रे ॥ २१ ॥ महोत्सवं साधु विधाय साधु
वितीर्य वस्त्रादिकमर्थिनां सः । द्वाविंशति तीर्थपतीन् प्रपूज्य
प्रदक्षिणां सर्वगतां चकार ॥ २२ ॥ 15 अथादिनाथं प्रणिपत्य साधु
महीमिलन्मौलिरसौ जगाम । स्वमाश्रयं पुत्रयुतः प्रतिष्ठा
विधापनायाशु समुचतोऽभूत् ॥ २३ ॥ साधुः प्रतिष्ठाविधिकारणाय 20 तनूद्भवं स्वं स्मरमादिदेश । समेषु सूनुष्वपि कार्ययोग्यं
कस्यापि हि स्यादतिशायि भाग्यम् ॥ २४ ॥ आदेशमासाद्य पितुः स्मरोऽपि
___ संभावना (नां) सान्(तां)मुनिगौरवस्य (१) 25 विवेद वेदेषु यदुच्यतेऽदः
कार्य नियोगो बहुमानहेतुः ॥ २५ ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490