Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 453
________________ 5 10 नाभिनन्दनोद्धारप्रबंधः । अष्टादश स्नात्रमयूर (मधुर - ? ) [ प्रतिष्ठा ] पिण्ड - पक्वान्नयुग् मूलशतादि वस्तु | संमीलयामास स कारयित्वा 20 सर्व प्रतिष्ठाविधिशायकं (सहायकं यत् १ ) ॥२६॥ तथा सुराष्ट्रानवकात् समागता बालाकतोऽप्युत्तममध्यमाधमाः । जनाः प्रतिष्ठाविधिवीक्षणोत्सुका ययुर्यथाद्रौ विततोर्ध्वबाहवः ॥ २७ ॥ अथ प्रवृत्ते सितमाघमासत्रयोदशीसंगतसृरिवारे । जनस्य यात्राकरणाय साधुः चतुर्विधं संघममीलयत् सः ॥ २८ ॥ श्रीसिद्धरिप्रमुखैः स रि वयैः समं देसलसाधुधुर्यः । 15 स्मरेण संघाग्रचरेण युक्तो ययौ जलस्यानयनाय कुण्डे ॥ २९ ॥ दिक्पालकुण्डाधिपतरमुख्यग्रहादिपूजां विधिवद्विधाय । श्रीसिद्ध सूर्या हितमन्त्रपूत नीरैः स्मरं (रः) पूरयति स्म कुम्भान् ॥ ३० ॥ तूर्यादिनादैर्जयशब्दवादे गुहाप्रवेश द्विगुणै गिरीन्द्रः । गर्जस्तदानीं सुमहं निरीक्ष्य हर्षादिवाक्षे (श्वे) डितमाततान ॥ ३१ ॥ 25 सुवासिनीनां कलशान् शिरःसु निवेश्य साधुः समरः संसङ्कः । For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490