Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 441
________________ नाभिनन्दनोद्धारप्रबंधः तत्र देवालयस्तस्थौ संघनाथोऽपि देसलः । स्मरोऽपि सह संघेन पुनः पत्तनमागमत् ॥२७२।। गत्वा पौषधशालासु संघेन सहितः स्मरः । यात्रायै सर्वसुरीणां स क्षमाश्रमणं ददौ ॥२३७॥ 5 सर्वानभ्यर्थयामास श्रावकान् सादरः स्मरः । गत्वा प्रतिगृहं संघान्वितः साधुः सगौरवम् ॥२७॥ सगौरवं समाहूताः केऽपि केऽप्युत्सवोत्सुकाः । केऽपि यात्रारसोत्पन्नप्रमोदाङ्कुरधारिणः ॥२७॥ विधाय सर्वसामग्री स्वस्थानेभ्य उपासकाः । 10 समरस्य गुणाकृष्टा इव शीघ्रमुपाययुः ॥२७६॥ अगाधसर्वसिद्धान्तमहोदधितरीसमाः । [संधे आचार्या श्रीमद्विनयचन्द्राह्वा यात्रायै सरयोऽचलन् ॥२७७॥ मुनयश्च] बृहद्गच्छवियञ्चन्द्राश्चारुचारित्रधारिणः । अचलन् सह संघेन श्रीरत्नाकरसूरयः ॥२७८॥ श्रीदेवसरिगच्छीयाः सर्वत्र गरिमाशयाः । श्रीपद्मचन्द्रनामानः सूरयोऽपि सहाचलन् ॥ २७९ ॥ श्रीखण्डेरकगच्छीयाः श्रीमत्सुमतिसूरयः । जिनालोकोल्लसद्वाञ्छाश्चेलुः चञ्चलतोज्झिताः ॥२८०॥ भावडारकगच्छश्रीवदनस्य विशेषकाः । श्रीवीरवरयश्चेलुर्यात्रायां मुदिताशयाः ॥२८१॥ श्रीस्थारपद्रगच्छीयाः श्रीसर्वदेवसूरयः । चेलुब्रह्माणगच्छीयाः श्रीमजगतसूरयः ॥२८२॥ श्रीमन्निवृत्तिगच्छोया आम्रदेवाख्यसूरयः । चेलुयैर्दैसलस्यास्ति यात्राया रासकः कृतः ॥२८३॥ 25 श्रीनाणकगणव्योमाङ्गणभूषणभास्कराः । सिद्धसेनालयाचार्या दसलेन सहाचलन् ॥२८॥ 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490