Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 440
________________ चतुर्थः प्रस्तावः उपासका अपि नृपा इव रत्नविभूषणैः। विभूषिता हयारूढा देवालयपुरोऽचलन् ॥२५९॥ तदा नान्धा प्रसर्पन्त्या समाहूता इवाभितः । तथाऽमिलन् यथा रथ्यास्वगुरुर्व(वी)भुजा जना ॥२६॥ 5 त(य)स्यापतत्पटी पुंसः स तामामदातुमक्षमः । आदत्तान्यस्य मौलिस्थां निपतन्ती पर्टी मुदा ॥२६॥ मिथो निबिडसम्पर्कात् पद्भ्यां गन्तुमशक्नुवन् । एकैकोत्पाटित इव ययौ लोकस्तदा पथि ॥२६२॥ संघक्रमसमुद्भता व्यानशे धूलिरम्बरम् । 10 तत्पदाराधनांत् कस्य न स्यादुच्चैःपदस्थितिः ॥२६२॥ सुखासनसमारूढो देवालयपुरश्चलन् । संघनायकतां भेजे देसलः संघसंवृतः ॥२६३।। समरोऽप्यश्ववारैश्च वारवृन्दवृतः पुरः। अचालीदभुतश्रीको वीवोच्चैःश्रवस्थितः ॥२६५॥ 15 प्रसृतोऽग्रमहोभेरीभांकारैः काहलारवैः । कलिकालो भयत्रस्त इवानाये(3)षु जग्मिवान् ॥२६६॥ गम्भीरध्वनिभिस्तुयैर्ध्वनद्भिर्गणनातिगैः । .. जनो मेने कृतयुगप्रवेशस्य महोत्सवम् ॥२६७॥ अनार्या अपि पश्यन्तो वर्णयन्तस्तमुत्सवम् । अभद्रभावा भद्रत्वं प्रापुर्धर्मप्रशंसनात् ॥२६८॥ लोककोलाहलोड्डीनाः पक्षिणोऽपि विहायसि । पश्यन्ति स्म समारुह्य सुप्रस्थानमहोत्सवम् ॥२७०॥ नान्दीश्रवादुच्छ्वसस्तियश्चोऽपि तमुत्सवम् । नृत्यन्ति स्म विल्मतः (वल्गन्तः) पश्यन्तो मुदिताइव॥२७॥ 25 पदे पदे वन्धमानः पूज्यमानो गृहे गृहे।। अयौ देवालयः शंखारिकायां प्रथमे दिने ॥२७॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490