Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
नाभिनन्दनोद्धारप्रबंधः । वाहिनीस्थस्तथा कोऽपि स्पर्द्धया त्वरयन् वृषान् । यथा पतन्तं पार्श्वस्थं स्वामिनं नाप्यजीगणत् ॥३२॥ विवादे सति सूतानां स्वस्वाग्रतयाऽनसाम् ।
प्रस्खल्य कीलकेल (भ)मे तस्य (स्या) हस्यत पार्श्वगैः॥३२५॥ 5 प्रज्वलद्दीपिकाहस्तैरनःपार्श्वचरैर्नरैः ।।
संघे चलति शर्वर्या दीपोत्सव इवाभवत् ॥३२६।। यत्र देवालये लोकाः प्रत्यहं प्रेक्षणक्षणे । पश्यन्तोऽनिमिषान्नृत्यं देवा इव विरेजिरे ॥३२७॥
सदैवावारितं सत्रं कारयामास देसलः । 10 समेत्य क्षुधितो भुङ्क्तामित्युच्चैःस्वरपूर्वकम् ॥३२८॥
संघप्रयाणकेष्वेवं दीयमानेष्वहनिशम् । श्रीसेरीसाह्वयस्थान प्राप देसलसंघपः ॥३२९॥ [ सेरीसा ] श्रीवामेयजिनस्तस्मिन्नूप्रतिमया स्थितः ।
धरणेन्द्राशसंस्थ्यहिः (१) सकले यः कलावपि ॥३३०।। 15 यः पुरा सूत्रधारेण पटाच्छादितचक्षुषा ।
एकस्यामेव शर्वर्या देवादेशादघटयत ॥३३१॥ श्रीनागेन्द्रगणाधीशैः श्रीमद्देवेन्द्रसूरिभिः । प्रतिष्ठितो मन्त्रशक्तिसम्पन्नसकलेहितैः ॥३३२।।
तैरेव सम्मेतगिरेविंशतिस्तीर्थनायकाः । 20 आनिन्यिरे मन्त्रशक्त्या त्रयः कान्तीपुरीस्थिताः॥३३३।।
तदादीदं स्थापितं सत्तीर्थ देवेन्द्रसूरिभिः । देवप्रभावाद् विभवि सम्पन्नजनवाञ्छितम् ॥ ३३४ ।। तत्र स्नात्र-महापूजा-महामह-महाध्वजाः ।
विधाय देसलः साधुरारात्रिकमथाकरोत् ॥ ३३५ ॥ 25 ददाववारिते सत्राकारे भोज्यं यथेप्सितम् ।
स्वर्णकङ्कणवस्त्राद्य (ढयं) स्मरो गायनबन्दिनाम् ॥३३६॥ Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490