Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
चतुर्थः प्रस्तावः । ससिल्लारैरश्ववारैः परितः परिवेष्टितः ।। पुरोधनुर्द्धरवरश्रेणिछो(छा)दितभूतलः ॥३११॥ समरोऽपि लसन्मौलिमयूरातपवारणः । किल कल्पद्रुमेणेवच्छन्नः साक्षादुपेयुषा ॥ ३१२ ।। अश्वरत्नं समारूढो निजभाग्यमेवोन्नतम् । अग्रतः पृष्ठतो रक्षां संघस्य विदधे स्वयम्॥ त्रिभिर्विशेषकमा संघस्य चलतः शंखनिनादः प्रसरन् दिशः । अपूरयत् तथा विष्णोः पाञ्चजन्यरवो यथा ॥३१४॥ तथा निस्वानः भेरीणां काहलानां रयोऽभवत् । प्रमादनिद्राशयितान् भविनो बोधयन्निव ॥३१५॥ संचचारानसां श्रेणिः सस्पर्द्ध त्वरितैर्वृषैः । सपर्याणगजेन्द्राणामिव संघनरेशितुः ॥३१६॥ हयहेषारवैश्चक्रचीत्कारैर्जनशब्दितैः ।। शब्दो मद्गुण इत्यासीद् व्याप्तं गर्जदिवाम्बरम् ॥३१७॥ गृहीताभिग्रहान् पादचारिणो वीक्ष्य धार्मिकान् । रेणुव्याजात् तत्पदयोः पाविश्यायालगद् धरा ॥३१८॥ निरन्तरं संचचार संघलोकस्तथा यथा । निम्नोन्नतसमीकारात्समैवाभवदुर्वरा ॥३१९॥ तथा पथ्यचलत् संघो यथा लोकः परस्परम् । पृथग्भूतो न मिलति स्थानप्राप्ती न यावता ॥३२०॥ महत्यापि सरस्याद्यो जनः स्वच्छं जलं पपौ । मध्यमः कलुषं पश्चादागतः कर्दमं पथि ॥३२॥ प्रतिग्रामं ग्रामनाथा संघेशं स्मरमागतम् ।
विलोक्य दाधदुग्धादिप्राभृतान्युपनिन्यिरे ॥ ३२२ ।। 25 ग्रामे ग्रामे धार्मिकाणां संधैः सस्पर्द्धमागतः ।
अर्च्यते स्म पदद्वन्द्वं देसलस्य मुदन्वितैः ॥३२३।।
15
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490