Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 446
________________ चतुर्थः प्रस्तावः । अष्टाह्निकान्ते संघस्य कारयित्वा प्रयाणकम् । श्रीक्षेत्रपुरं प्राप देसलः संघसंयुतः ॥३३७॥ [क्षेत्रपुरं] तत्राप्यर्हतां प्रतिमा सम्पूज्यातिभक्तितः । धवलक्कपुरेऽगच्छदतुच्छम हिमाश्रय ॥३३८॥ [ धवलकपुरं] 5 प्रतिचैत्यं चैत्यपरिपार्टी ग्राम-पुरादिषु । कुर्वन् महाध्वजा-पूजादिभिः पुण्यमुपाजंयत् ।। ३३९ ॥ क्रमेण देसलः संघपतिः स्व[:]पतिवैभवः ।। पिप्पलालीनाम पुरं प्राप पापविवर्जितः॥३४०॥[पिप्पलाली] पुण्डरीकगिरिं तत्र पुण्यसत्रमिवाङ्गिनाम् । 10 विलोक्य देसलः सद्यः सुधामन इवाभवत् ॥ ३४१ ॥ चतुर्विधेन संघेन सहितः साधुदेसलः ।। समरण पुरःस्थेन जयन्तेनेव वासवः ॥ ३४२ ॥ साध्यमानमहाकार्यों विधाप्य लपनश्रियम् । गिरीशं पूजयामास महोत्सवपुरस्सरम्॥३४३॥ युग्मम् । 15 एकदृष्टया पुण्डरीकं वीक्ष्य(क्ष)माणे(णो)थ देसलः । नेत्ररश्मिभिराबद्धय तमाक्रष्टुमिवार्थ(पं)यत् ॥ ३४४ ॥ तदर्शनानन्दपरवशो देसलःसंघपः समरोऽपि महादानान्यदादगणितार्थिषु ॥ ३४५ ॥ द्वितीय दिवसे तीर्थनाथस्योत्कण्ठया रयात् । कृत्वा प्रयाणं श्रीशत्रुञ्जयशैलतले ययौ ॥ ३४६ ॥ सरसो ललितादेवीकारितस्य तटे स्मरः । संघस्य कारयामासावासानासन्नपर्वतान् ॥ ३४७ ॥ चतुर्महाधराधरा:(र.) पतितो राजवंशभृत् । देवालयपुरो रेजे राजेव चतुरो वरः (१) ॥३४८ ॥ 25 भरयो राजगिरयो विलसद्वंशमालिकाः । संघपतेर्दैसलस्य निवासाय तदाऽभवन् ॥ ३४९ ॥ 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490