Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 449
________________ १५८ 10 5 श्रीनेमिनाथं परिपूज्य तत्र श्रीदेसलः संघपतिः सपुत्रः I समुन्नतं पर्वतमारुरुक्षः नाभिनन्दनोद्धारप्रबंधः अथ पञ्चमः प्रस्तावः । अथ प्रभाते पुरपादलिप्तनिवासिनं पार्श्वजिनं प्रणम्य । वीरं च तीरेससोs (तीर्थेश्वरम ) र्चयित्वा शैलस्य मूलं स ययौ ससंघः ॥ १ ॥ 20 शिवस्य सोपानममुं स मेने ॥ २ ॥ श्रीसिद्ध सूरिप्रभुदत्तहस्त स्वहस्तसंयोजनतः स साधुः । द्विधाप्यधःपाततयेव मुक्त स्तस्मिन्नसावारभताधिरोढुम् ॥ ३ ॥ यस्मिन्नशोकार्जुन देवदारु रसाल-सालादिमहातरूणाम् । 15 छायासु विश्रम्य भवस्य देह स्यापि श्रमं भव्यजना नुदन्ति ॥ ४ ॥ यस्मिन् मयूरस्य रवं निशम्य ग्रीवां निवृत्याथ विलोक्य नृत्यम् । तच्छिक्षणायाशु जना जिनाग्रे । कर्तुं तमध्यापकमामनन्ति ॥ ५ ॥ यस्मिश्च हारीत - चकोर - चाषशिखण्डि - कारंडव - सारसानाम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490