SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ नाभिनन्दनोद्धारप्रबंधः । वाहिनीस्थस्तथा कोऽपि स्पर्द्धया त्वरयन् वृषान् । यथा पतन्तं पार्श्वस्थं स्वामिनं नाप्यजीगणत् ॥३२॥ विवादे सति सूतानां स्वस्वाग्रतयाऽनसाम् । प्रस्खल्य कीलकेल (भ)मे तस्य (स्या) हस्यत पार्श्वगैः॥३२५॥ 5 प्रज्वलद्दीपिकाहस्तैरनःपार्श्वचरैर्नरैः ।। संघे चलति शर्वर्या दीपोत्सव इवाभवत् ॥३२६।। यत्र देवालये लोकाः प्रत्यहं प्रेक्षणक्षणे । पश्यन्तोऽनिमिषान्नृत्यं देवा इव विरेजिरे ॥३२७॥ सदैवावारितं सत्रं कारयामास देसलः । 10 समेत्य क्षुधितो भुङ्क्तामित्युच्चैःस्वरपूर्वकम् ॥३२८॥ संघप्रयाणकेष्वेवं दीयमानेष्वहनिशम् । श्रीसेरीसाह्वयस्थान प्राप देसलसंघपः ॥३२९॥ [ सेरीसा ] श्रीवामेयजिनस्तस्मिन्नूप्रतिमया स्थितः । धरणेन्द्राशसंस्थ्यहिः (१) सकले यः कलावपि ॥३३०।। 15 यः पुरा सूत्रधारेण पटाच्छादितचक्षुषा । एकस्यामेव शर्वर्या देवादेशादघटयत ॥३३१॥ श्रीनागेन्द्रगणाधीशैः श्रीमद्देवेन्द्रसूरिभिः । प्रतिष्ठितो मन्त्रशक्तिसम्पन्नसकलेहितैः ॥३३२।। तैरेव सम्मेतगिरेविंशतिस्तीर्थनायकाः । 20 आनिन्यिरे मन्त्रशक्त्या त्रयः कान्तीपुरीस्थिताः॥३३३।। तदादीदं स्थापितं सत्तीर्थ देवेन्द्रसूरिभिः । देवप्रभावाद् विभवि सम्पन्नजनवाञ्छितम् ॥ ३३४ ।। तत्र स्नात्र-महापूजा-महामह-महाध्वजाः । विधाय देसलः साधुरारात्रिकमथाकरोत् ॥ ३३५ ॥ 25 ददाववारिते सत्राकारे भोज्यं यथेप्सितम् । स्वर्णकङ्कणवस्त्राद्य (ढयं) स्मरो गायनबन्दिनाम् ॥३३६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy