Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
10
. नाभिनन्दनोद्धारप्रबंधः तेऽपि शास्त्रविदः सर्वे मिथोऽनूध मुहुर्मुहुः । लग्नं प्रकाशयामासुनिर्णीय गतदूषणम् ॥२२०॥ सर्वेषां सम्मते जाते देशलो लग्नपत्रिकाम् ।
ज्योतिर्विदाऽथ मुख्येन लेखयामास सत्वरम् ॥२२॥ 5 घुसृणत्र(छ)टकस्विन्ना विरेजे लग्नपत्रिका।
साधोधर्मानुरागाब्धिवीचिशीकरसङ्गिनी ॥ २२२ ॥ ददे ज्योतिर्विदा साधुशये सा लग्नपत्रिका । कल्याणनिधिलाभार्थमिव शासनभूर्जिका ॥२२३।। स्मरसाधुरथाचार्यपादौ चन्दनपुण्ड्रकैः । शिरः कर्परपूरेण पूजयित्वाऽभ्यवन्दितः ॥२२४॥ ज्योतिर्विदां ललाटेषु कालेयतिलकान्यथ । कृत्वा ताम्बूल-वासोभिर्द्रविणेनाप्यमानयत् ॥२२५॥ श्रीखण्डतिलकैः श्राद्धान विभूष्य कुसुमादिभिः ।
स सकर्पूर-ताम्बूलैरसमानैरतोषयत् ॥२२६।। 15 गीतानि गायना गायन्ति स्म वैतालिका अपि ।
साधोर्यश-स्तुतिं पेठुरेवं प्रववृते महः ॥२२७।। एवं लमोत्सवं कृत्वा प्रोणयित्वाऽथ मार्गणान् । वि(व्य)सृजदू देसलः संघं बहुमानपुरस्सरम् ॥२२८॥
अथ प्रतिष्ठासमये प्रत्यासत्तिमुपेयुषि ।। 20 देशलः सर्वदेशेषु संघाह्वाननहेतवे ॥२२९॥
कुत्रापि गोत्रिणः क्वापि पौत्रान् कुत्रापि मन्त्रिणः । क्वाप्यन्यान् प्रेषयामास स्वविज्ञप्तिकरान नरान् ॥२३०॥ स्वयं देवालयं नव्यं प्रत्यक्षरथसंनिभम् ।
यात्रायोग्यं सुचित्राचं(ढ्यं)कारयामास देसलः॥२३१॥युग्मम् 25 गुरुश्रीसिद्धसरीणां षौषधोकसि देसलः ।
नीत्वा देवालयं तेभ्यो व्यासक्षेपं व्यधापयत् ॥२३२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490