Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 431
________________ 10 १४० - नाभिनन्दनोद्धारप्रबंधः । शुभे मुहूर्ते मन्त्रीशो विंशत्या वृषभैर्युतम् । शतेन सहितं नृणां शकटं तमचालयत् ॥१४॥ ततः पाताकमन्त्रीशः फलहीं समहोत्सवम् । स्वयं स्वदेशसीमानं व्यतिक्रम्य न्यवर्तत ॥१४॥ सरणिं समीकुर्वद्भिः सकुद्दालैनरैः पुरः। . तद्देवप्रेरितमिव चचाल शकटं रयात् ॥१४॥ स्थाने स्थाने पूज्यमाना वन्धमाना पदे पदे । क्रमण फलही प्राप खरालूनामकं पुरम् ॥१४५॥ तत्रागतायां तस्यां साक् संघस्तत्पुरसंस्थितः । प्रवेशोत्सवमातेने तदर्चनपुरस्सरम् ॥१४॥ अथ द्वितीये दिवसे फलही पुरतोऽचलत् । सम्प्राप सी सुखेनैव भाण्डूग्रामं कियहिनैः ॥१४७॥ माधुः समागतां तत्र फलहीं देसलो निजाम् । विज्ञाय जज्ञे समुत(द)स्तद्दर्शनसमुत्सुकः ॥१४८॥ तदैव श्रीसिद्धसूरीन् सर्व पत्तनसंस्थितम् । पौरलोकं समादाय स भाण्डूग्राममव्रजत् ॥१४९॥ विलोक्य फलहीं शुद्धां शीतद्युतिसमद्युतिम् आनन्दाश्रुसुधां साधोश्चक्षुश्चन्द्रोपलोऽगलत् ॥१५०॥ साधुर्लब्धानिधिरिष प्रमोदोत्फुल्ललोचनः । पूजां कुंकुम-कर्पूर-चन्दनाधैरकल्पयत् ॥१५॥ गायनानां बन्दिनां च सहस्राणि तदाऽमिलन् पित्रादेशात् समरोऽपि वस्त्रायैस्तानमानयत् ॥१५२॥ लोकोऽपि चम्पका-शोक-केतकी-बकुलादिभिः । सुमनोभिः सुमनसा फलहीतामपूजयत् ॥१५३॥ 25 भाविनि भृतवदुपचारो ब्याकरणविदम् । घचनं सत्यतां निन्ये तां जिनेति अनोऽर्चयत् ॥१५॥ 15 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490