Book Title: Nabhinandan Jinoddhar Prabandh
Author(s): Kakkasuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
चतुर्थ: प्रस्तावः |
नदत्तूर्य रवैर्गीतैर्लोककोलाहलैरपि ।
दिशो मुखरिता रेजुर्गायन्त्य इव देसलम् ॥१५५॥ न बालो न युवा वृद्धः पत्तने न स कोऽपि ना । यस्तदानीं तत्र गत्वा फलहीं न व्यलोकयत् ॥ १५६ ॥ 5 सर्वेऽपि देसलं साधुसुतं च समरं जनाः ।
धर्मोद्धारकरत्वेन सुवन्दिन इवास्तुवन् ॥ १५७॥ सर्वसाधारणं भोज्यं प्रावर्तयत देसलः । साधर्मिकस्य वात्सत्यं चक्रे परमया मुदा ॥ १५८ ॥ सूत्रधारान् मार्गकारान् सार्धं संचारिणो जनान् । 10 वृषान् स्रुतानपि स्वर्णभूषणाद्यैरतोषयत् ॥१५९॥
स्थाने स्थाने सलकुटारत्संषु (?) त्रोटकोदितम् । चच्चरकैश्चञ्चरीषु गीतां गीतेषु गायनैः ॥ १६० ॥ गीयमानां सुतैर्भट्टैः पठ्यमानां गुणावलीम् । शृण्वन् स्वीयां देशलोऽग्रे फलहीं तामचालयत् ॥ १६९॥ 15 चालितायामथो तस्यां देसलः सुतसंयुतः । गुरुभिः परलोकैश्चानुगतो गृहमागतः ॥ १६२॥ युग्मम् प्रतिग्रामं प्रतिपुरं प्रतिगोकुलमप्यसौ । पूज्यमाना संचचार सद्यः सस्पर्द्धमागतैः ॥ १५३॥ यथा यथा संचचार फलहीयं पुरः पुरः ।
20 तथा तथाग्रतो नश्यन् निर्नाशमगमत् कलिः ॥१६४॥ नरास्तदनुगा यत्र समे पथि विजानते । यास्यति क्रोशद्विती (त) यं शकटं लुठत् ॥ १६५ ॥ तदा देवानुभावेन न याति पदमप्यदः । यदा तु विषमे मार्गे प्रोन्नते वालुकाकुले ॥१६६॥ 25 विदन्ति ते कोशमात्रो मार्गोऽयं दशभिर्दिनैः । आक्रंस्यतेऽपि कष्टेन न वातीहापरा नराः ॥ १६७॥
Jain Education International
१४१.
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490