Book Title: Mulshuddhi Prakaranam Part 01
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi
View full book text
________________
देवधरकथानकम्
२२७
रफुरंतओट्टेणं तिवलीतरंगभंगुरभालवटेणं पुत्तो पुणो छुरियानिवेसियपउट्टेणं भणियं देवधरेणं 'अरे! लहुँ पगुणीकरेह मत्तमायंगं जेण तायमणुगच्छामि' । तहाकयं निउत्तपुरिसेहिं । सयं च ण्हायविलित्तालंकियदेहो निबद्धसियकुसुमोवसोहिओ पहाणदुगुल्लनिवसणो उदंडपुंडरीयनिवारियाऽऽयवो गहियजमजीहाकरालकरवालो आरुहिउं जयकुंजरं पत्तो रायसमीवे । दिट्ठो य राइणा समागच्छमाणो, चिंतियं च ‘धण्णो हं जस्सेरिसो जामाउओ, अहवा कयसुकयकम्मा देवसिरी जीसे एसो भागावडिओ' । इत्थंतरम्मि य चलणेसु निवडिऊणं विण्णत्तं देवधरेण 'देव ! न मत्तमायंगे मोत्तूण गोमाउएसु केसरिकमो निवडइ, ता देह ममाऽऽएसं जेण अहं चैव सासेमि तं दुरायारं, किंच अहं 'वणिओ'त्ति कलिऊण लूडिओ तेण मह विसओ, ता देव ! मए चेव तत्थ गंतव्वं' । राइणा वि हरिसभरुभिजमाणरोमंचेण भणियं ‘वच्छ ! मा एवं विण्णवेसु, न य मम सयमगच्छंतस्स संतोसो भवई' । तओ लक्खिऊण भावं ठिओ तुण्हिक्को एसो । खणंतरेण अग्गगमणत्थं विण्णत्तमेएण 'देव ! देहि आएसं' । नरवइणा संलत्तं 'विण्णवसु पसायं' । तेण भणियं 'देव ! जइ एवं तो अग्गाणीएण पसाओ भवउ' । नरनाहेण भणियं 'पुत्त ! न सुंदरमेयं, जओ नाऽहं विओयं साढुं समत्थो, गव्व्यसत्तगयं अग्गाणीयं' । तेण भणियं ‘पइदिणं सिग्यवाहणेहिं समागंतूण देवपाए पणमिस्सामि' । तओ तन्निच्छयं नाऊण पडिवण्णं नरपहुणा । अणवरयं च गच्छमाणा पत्ता विसयसंधिं ।
तओ चारपुरिसेहितो नाऊण जंपियं पडिवक्खनरनाहेण 'अरे ! गिण्हह अविण्णायअम्हसामत्थं अग्गाणीए समागच्छमाणं तं किराडं' । तओ तव्वयणाणंतरमेव सन्नद्धं सव्वं पि सेण्णं । तस्समेओ अप्पतक्किओ चेव समागओ एसो । तं च समागच्छंतं पेच्छिऊण लहुं चेव सन्नज्झिय संपलगं देवधरसेण्णं, जायं च महाऽऽओहणं, अवि यकत्थइ करालकरवालकप्परिजंतनरसिरकवालं । कत्थइ उब्भडनच्चिरकबंधकयविविहपेच्छणयं ॥५६॥ कत्थइ सुतिक्खकुंतग्गभिन्नकरिकुंभगलियमुत्तोहं । कत्थइ मुगरचुण्णियकडयडभजंतरहनियरं ।।५७।। कत्थइ रुहिरासवपाणतुट्टनच्चंतडाइणिसणाहं । कत्थइ नरमंसामिसभक्खिरफेक्करियसिवनिवहं ।।५८।। कत्थइ धणुगुणखिप्पंततिक्खसरविसरछइयनहविवरं । कत्थइ सत्थक्खणखणसंघटुटुंतसिहिजाल।। ५९॥ कत्थइ सुण्णासणसंचरंतगय-तुरय-रहवरसमूहं । कत्थइ भडपरितोसियसुरगणमुच्चंतकुसुमभरं ।।६०।। कत्थइ भीसणकयविविहरूवकिलिकिलियपेयसंघायं । कत्थइ करालकत्तियवावडकररक्खसीभीमं ।६१ इय रुद्दे समरभरे हत्थाऽऽरोहं पयंपई कुमरो। र ! नेहि मज्झ हत्थिं नरकेसरिकरिसमीवम्मि' ।।६२।। 'आएसु' त्ति पयंपिय चुंबावइ रिउकरिस्स दंतग्गे । नियकरिवरदंतेहिं विण्णाणवसेण सो मिठो ।।६३।
१. ला० "निय(यं)सणो॥ २. ला० यकम्मा ॥ ३. ला० चेवासासेमि ॥ ४. ला० न मम ।। ५. ला० देह ॥ ६. ला० ता ।। ७. ला० 'पुरिसेहिं नाऊ ॥ ८..सं० वा० सु० घाइं॥९. ला० एसो' ति॥१०. ला० किरिंद दंत ॥

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326