Book Title: Mulshuddhi Prakaranam Part 01
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi

View full book text
Previous | Next

Page 324
________________ साधुमाहात्म्यम् निर्वाणमुत्तमं मोक्षगमनमिति श्लेकार्थः । । ९७ ।। ततश्च— नाणाविहाण साहूणं ओहावंताण जाव 룸 1 कायव्वं सव्वभावेणमेवमाइ जहोचियं । । ९८ ।। 'नानाविधानां' 'जिन - स्थविरकल्पिका - ऽहालन्दिक - प्रत्येक बुद्धो घुंक्तविहारि - संविग्नपाक्षिकाद्यनेकप्रकाराणाम्, “ओहावंताणं" ति अवधावताम् उत्प्रवर्जितुकामानाम् 'जाव उ'त्ति एतान् यावदिति भावः, 'कर्तव्यं' विधेयम्, 'सर्वभावेन' समस्तसामर्थ्येन, 'एवमादि' पूर्वोक्तादि' 'यथोचितं' यथायोग्यमिति श्लोकार्थः । । ९८ ।। यथोचितकृत्यमेव श्लोकेन प्रतिपादयति = नाणं वा दंसणं सुद्धं चरित्तं संजमं तवं । जत्ति जत्थ जाणिज्जा भावं भत्तीए पूयए ।। ९९ ।। ३०१ ‘ज्ञानं’ मतिज्ञानादि, वाशब्दोऽग्रे योक्ष्यते, 'दर्शनं' क्षायोपशमनादि, ‘शुद्धम्' अनवद्यम्,’ 'चारित्रं' सामायिकादि, 'संयमम्' आश्रवविरमणादि, 'तप' अनशनादि, 'जत्तियं'ति यावन्मात्रम्, ‘यत्र' साधौ, ‘जानीयाद्' अवबुध्येत, 'भावं' पदार्थम्, 'भक्त्या' अन्तर्वासनया, तावत् तत्र पूजयेदिति श्लोकार्थः ।। ९९ ।। समस्तकृत्यपर्यन्तं प्रकरणोपसंहारं च वृत्तेनाऽऽह— लिंगावसेसाण विजं वसिहं, संविग्गगीयत्थगुरूवट्ठ । नाऊण साहूण जहाविहाणं, विहेह तं मोक्खसुहावहं र्ति । । १०० ।। :-उद्यत 'लिङ्गावशेषाणामपि' लिङ्गमात्रोपजीविनामपि, 'यदवशिष्टं' यदुद्वरितम्, संविग्न:= विहारी, संविग्नश्चाऽसौ गीतार्थश्च = बहुश्रुत:, स चाऽसौ गुरुश्च तदुपदिष्टं = कथितम्, 'ज्ञात्वा’ अवबुद्ध्याऽऽगमादिति भावः । तथा च जणचित्तग्गहणत्थं, करेति लिंगावसेसे वि ।। तथा— अग्गीयादाइण्णे खेत्ते अन्नत्थठि अभावेणं । भावाणुवघायणुवत्तणाए तेसिं तु बसियव्वं ।। ३२३ ।। इहरा स - परुवघाओ उच्छोभाईहिं अत्तणो लहुया । सिं पि कम्मबंधो, दुगं पि एवं अणिट्टं तु ।।३२४ ।। १. ता० ऊ ॥ २. अग्रे वाशब्दयोजना नोपलभ्यते ॥ ३. ला० योज्यते ॥ ४. सं० वा० सु० °ते तद्दर्शनं ॥ ५. ता० ति ।। १०० ।। साहूणं ति चउत्थं ठाणं ॥ ६. सं० वा० सु० 'इतिभा ॥

Loading...

Page Navigation
1 ... 322 323 324 325 326