Book Title: Mulshuddhi Prakaranam Part 01
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi
View full book text
________________
साधुमाहात्म्यम्
२९९
सयणोवयंता वयणाभिघाया, कण्णं गया दुम्मणयं जणंति । धम्मो त्ति किच्चा परमग्गसूरे, जियदिए जो सहई स पुज्जो ।।३१७ ।। जो सहइ हु गामकंटए, अक्कोस-पहार-तज्जणाओ य । भयभेरवसद्द सप्पहासे, समसुहदुक्खसहे जे स भिक्खू ।।३१८।।
(दशवै० अ० १० गा० ११) अक्कोस-हणण-मारण-धम्मभंसाण बालसुलभाणं । लाभं मण्णइ धीरो जहुत्तराणं अभावम्मि ।।३१९ ।। त्ति ॥ सुद्धचित्ता महासत्ता सारयं सलिलं जहा ।
गोसीसचंदणं चेव सीयला सुसुगंधिणो ।।९२।।। 'शुद्धचित्ताः' निर्मलान्त:करणा: ‘महासत्त्वा:' सत्त्वाधिका: 'शारदं' चित्रानक्षत्रतापविशोधितम्, सलिलं 'यथा' इति यद्वत् कर्ममलरहितत्वाद् । 'गोशीर्षचन्दनं प्रधान श्रीखण्डम्, चकारोऽग्रे योज्यते, एवशब्दस्य इवार्थत्वात् तद्वच्छीतला: कामाग्नितापाभावात् । ‘सुसुगन्धयश्च' शीलसौगन्धयुक्तत्वादिति ।।
विरया पावठाणेसु, निरया संजमे तवे ।
निम्ममा निरहंकारा खंता दंता जिइंदिया ।।१३।। 'विरता:' निवृत्ता: ‘पापस्थानेभ्यः' पातकाश्रवेभ्यः । 'निरताः' आसक्ता: 'संयमे'
पञ्चाश्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः ।
दण्डत्रयविरतिश्चेति संयम: सप्तदशभेदः ।।३२०।। इत्येवंरूपे । 'तपसि'
अणसणमूणोयरिआ वित्तीसंखेवणं रसच्चाओ । कायकिलेसो संलीणया य बज्झो तवो होइ ।।३२१ ।। पायच्छित्तं विणओ वेयावच्चं तहेव सज्झाओ ।
झाणं उस्सग्गो वि य अन्भिंतरओ तवो होइ ।।३२२।। इत्येवंलक्षणे । 'निर्ममा:' 'पुत्रो मे भ्राता मे स्वजनो मे गृहकलत्रवर्गो मे' इत्येवं
१. ला० प्रधानश्री ॥ २. ता० 'ठाणेहिं ॥ ३. सं० वा० सु० जियंदिया ||

Page Navigation
1 ... 320 321 322 323 324 325 326