Book Title: Mulshuddhi Prakaranam Part 01
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi
View full book text
________________
२९८
सविवरण मूलशुद्धि प्रकरण चतुर्थ स्थानके एतानि लोकप्रसिद्धानि । नवरं 'अणुका' श्लक्ष्णकंगू, षष्टिका' शालिभेदः, कंगू='वृत्तकंगू', तद्भेदो रालक: हिरिमन्था:=कृष्णचनका:, निष्पावा:=वल्ला:, राजमाषा:=वलका:, शिलिंदा:= मकुष्टाः, धान्यकं-कुस्तुम्बरी, कलाया-वृत्तचनका इति । ...
एतानि च त्यक्त्वा तथा ‘मंडलं पुरं' ति, ‘मण्डलं' राज्यम्, 'पुरं' नगरम्, चकार: पूर्वस्माद् योज्यते ।।
'मोक्खमग्गं' इत्यादि, 'मोक्षमार्ग' शिवपथं सम्यग्ज्ञानादिरूपम्, 'समालीना:' सम्=एकीभावेनाऽऽलीना: आश्रिताः । किं कृत्वा ? छित्त्वा 'मोहबन्धनं' मोहनीयनिगडसंयमनम् । 'एते' पूर्वोक्ता:, 'साधवः' यतयः, ‘महाभागाः' अचित्यशक्तियुक्ताः, 'वन्दनीया:' नमस्करणीया:, 'सुराणामपि' त्रिदशानामपीति श्लोकद्वयार्थः ।।८८-९८ ।। पुनरपि विशेषगुणद्योतनार्थं श्लोकचतुष्कमाह
सागरो इव गंभीरा, मंदरो इव निच्चला ।
कुंजरो इव सोडीरा, मइंदो इव निब्भया ।।९।। 'सागर:' समुद्रः स इव-तद्वत्, ‘गम्भीरा:' अलब्धमध्या: । 'मन्दर:' मेरुस्तद्वद् ‘निश्चला:' परीषहोपसर्गवातोत्कलिकाऽप्रकम्पा: । 'कुञ्जरः' हस्ती तद्वच्छौर्यवन्त: कर्मशत्रुपराजयं प्रति । 'मृगेन्द्र' इव निर्भया:' सिंह इव भयरहिताः परतीर्थिककुवादिगजगलगर्जितादिष्विति ।।
सोमाचंदो व्व लेसाए, सूरो व्व तवतेयसा ।
सव्वफासाण विसहा, जहा लोए वसुंधरा ।।९१।। 'सोमाचन्द्रवद्' राकाशशाङ्क इव 'लोश्यया' सौम्यदीप्त्या, समस्तजनानन्ददायकत्वेन परदर्शनतारकाधिक्येन च । 'सूरवद्' भानुरिव, ‘तपस्ते जसा' तप:किरणजाले न, परतीर्थिकशशधरतारतारकानिकरप्रभाप्रच्छादकत्वात् । ‘सर्वस्पर्शानां' नि:शेषस्पर्शविषयाणाम् 'विषहाः' अधिसहनशीला:, 'यथा' यद्वद्, ‘लोके' त्रिभुवने, 'वसुन्धरा' पृथ्वी, जनकृतशुभाऽशुभचेष्टासमवृत्तित्वात् । उक्तं च
वंदिज्जमाणा न समुक्कसंति, हीलिज्जमाणा न समुज्जलंति । दंतेण चित्तेण चरंति लोए, मुणी समुग्घाइयरागदोसा ।।३१६ ।।
(आव० नि० गा० ८६६)
१. ला० हिरिमिन्था:-कृ' ॥ २. ला० सिंहवद्भ्यां ॥ ३. सं० वा० सु० वादिगल ॥

Page Navigation
1 ... 319 320 321 322 323 324 325 326