Book Title: Mulshuddhi Prakaranam Part 01
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi

View full book text
Previous | Next

Page 320
________________ साधुशय्यादानोपदेशः २९७ 'सुद्धेणं' ति शुद्धेन= निरवद्येन, येन 'दिण्णेणं ति दत्तेन, 'दिण्णं ति दत्तम्, ‘शेषमपि' सर्वमपि, 'भावत:' परमार्थतः । यत उक्तम् धृतिस्तेन दत्ता मतिस्तेन दत्ता, गतिस्तेन दत्ता सुखं तेन दत्तम् । गुणश्रीसमालिङ्गितेभ्यो वरेभ्यो, मुनिभ्यो मुदा येन दत्तो निवासः ।।३१०।। तथा जो देइउ(देउ?)वस्सयं जइवराणऽणेगगुणजोगधारीणं । तेणं दिण्णा वत्थ-ऽण्ण-पाण-सयणा-ऽऽसणविगप्पा॥३११॥ जं तत्थ ठियाण भवे सव्वेसिं तेण तेसिमुवओगो । रक्ख परिपालणा वि य तो दिण्णा एव ते सव्वे।।३१२।। सीया-ऽऽयव-चोराणं बालाणं तह य दंस-मसगाणं । रक्खंतो मुणिवसभे सिवलोगसुहं समजिणइ ।।३१३।। इति श्लोकार्थः ।।८७।। कस्मादेवं शय्यादानमतिगरिष्ठं वर्ण्यते ? यतो येषां तद्दातव्यं तेषां गुणवत्त्वेन महत्त्वात्, तन्महत्त्वख्यापकं च श्लोकद्वयमाह माया पिया य भाया य भगिणी बंधवा सुया । भज्जा सुण्हा धणं धण्णं चइत्ता मंडलं पुरं ।।८८।। मोक्खमग्गं समल्लीणा छिदित्ता मोहबंधणं । एए साहू महाभागा वंदणिज्जा सुराण वि ।।८९।। 'माता' जनयित्री, 'पिता' जनकः ‘भ्राता'सोदरः, चकारोऽनुक्तस्वजनप्रतिपादकः 'भगिनी' स्वसा, ‘बान्धवा:'भ्रातृ विशेषाः, 'सुता:'पुत्रा:, 'भार्या सहचरी, ‘स्नुषा' वधूः, 'धनं'गणिमादि चतुःप्रकारम्, 'धान्यं यवादि चतुर्विंशतिभेदभिन्नम् । उक्तं च धण्णाइ चउव्वीसं जव-गोहम-सालि-वीहि-सट्ठीया । कोद्दव-अणुया-कंगू-राला-तिल-मुग्ग-मासा य ।।३१४।। अयसि-हिरिमंथ-पुडगा-निप्पाव-सिलिंद-रायमासा य । इक्खू-मसूर-तुवरी-कुलत्थ तह धाणय-कलाया ।।३१५।। (दश० नि० गा० २५२-२५३) १. ला० ति श्लो ।। २. ला० 'हिरिमिथिंति पुडग-निप्फाव ॥

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326