________________
देवधरकथानकम्
२२७
रफुरंतओट्टेणं तिवलीतरंगभंगुरभालवटेणं पुत्तो पुणो छुरियानिवेसियपउट्टेणं भणियं देवधरेणं 'अरे! लहुँ पगुणीकरेह मत्तमायंगं जेण तायमणुगच्छामि' । तहाकयं निउत्तपुरिसेहिं । सयं च ण्हायविलित्तालंकियदेहो निबद्धसियकुसुमोवसोहिओ पहाणदुगुल्लनिवसणो उदंडपुंडरीयनिवारियाऽऽयवो गहियजमजीहाकरालकरवालो आरुहिउं जयकुंजरं पत्तो रायसमीवे । दिट्ठो य राइणा समागच्छमाणो, चिंतियं च ‘धण्णो हं जस्सेरिसो जामाउओ, अहवा कयसुकयकम्मा देवसिरी जीसे एसो भागावडिओ' । इत्थंतरम्मि य चलणेसु निवडिऊणं विण्णत्तं देवधरेण 'देव ! न मत्तमायंगे मोत्तूण गोमाउएसु केसरिकमो निवडइ, ता देह ममाऽऽएसं जेण अहं चैव सासेमि तं दुरायारं, किंच अहं 'वणिओ'त्ति कलिऊण लूडिओ तेण मह विसओ, ता देव ! मए चेव तत्थ गंतव्वं' । राइणा वि हरिसभरुभिजमाणरोमंचेण भणियं ‘वच्छ ! मा एवं विण्णवेसु, न य मम सयमगच्छंतस्स संतोसो भवई' । तओ लक्खिऊण भावं ठिओ तुण्हिक्को एसो । खणंतरेण अग्गगमणत्थं विण्णत्तमेएण 'देव ! देहि आएसं' । नरवइणा संलत्तं 'विण्णवसु पसायं' । तेण भणियं 'देव ! जइ एवं तो अग्गाणीएण पसाओ भवउ' । नरनाहेण भणियं 'पुत्त ! न सुंदरमेयं, जओ नाऽहं विओयं साढुं समत्थो, गव्व्यसत्तगयं अग्गाणीयं' । तेण भणियं ‘पइदिणं सिग्यवाहणेहिं समागंतूण देवपाए पणमिस्सामि' । तओ तन्निच्छयं नाऊण पडिवण्णं नरपहुणा । अणवरयं च गच्छमाणा पत्ता विसयसंधिं ।
तओ चारपुरिसेहितो नाऊण जंपियं पडिवक्खनरनाहेण 'अरे ! गिण्हह अविण्णायअम्हसामत्थं अग्गाणीए समागच्छमाणं तं किराडं' । तओ तव्वयणाणंतरमेव सन्नद्धं सव्वं पि सेण्णं । तस्समेओ अप्पतक्किओ चेव समागओ एसो । तं च समागच्छंतं पेच्छिऊण लहुं चेव सन्नज्झिय संपलगं देवधरसेण्णं, जायं च महाऽऽओहणं, अवि यकत्थइ करालकरवालकप्परिजंतनरसिरकवालं । कत्थइ उब्भडनच्चिरकबंधकयविविहपेच्छणयं ॥५६॥ कत्थइ सुतिक्खकुंतग्गभिन्नकरिकुंभगलियमुत्तोहं । कत्थइ मुगरचुण्णियकडयडभजंतरहनियरं ।।५७।। कत्थइ रुहिरासवपाणतुट्टनच्चंतडाइणिसणाहं । कत्थइ नरमंसामिसभक्खिरफेक्करियसिवनिवहं ।।५८।। कत्थइ धणुगुणखिप्पंततिक्खसरविसरछइयनहविवरं । कत्थइ सत्थक्खणखणसंघटुटुंतसिहिजाल।। ५९॥ कत्थइ सुण्णासणसंचरंतगय-तुरय-रहवरसमूहं । कत्थइ भडपरितोसियसुरगणमुच्चंतकुसुमभरं ।।६०।। कत्थइ भीसणकयविविहरूवकिलिकिलियपेयसंघायं । कत्थइ करालकत्तियवावडकररक्खसीभीमं ।६१ इय रुद्दे समरभरे हत्थाऽऽरोहं पयंपई कुमरो। र ! नेहि मज्झ हत्थिं नरकेसरिकरिसमीवम्मि' ।।६२।। 'आएसु' त्ति पयंपिय चुंबावइ रिउकरिस्स दंतग्गे । नियकरिवरदंतेहिं विण्णाणवसेण सो मिठो ।।६३।
१. ला० "निय(यं)सणो॥ २. ला० यकम्मा ॥ ३. ला० चेवासासेमि ॥ ४. ला० न मम ।। ५. ला० देह ॥ ६. ला० ता ।। ७. ला० 'पुरिसेहिं नाऊ ॥ ८..सं० वा० सु० घाइं॥९. ला० एसो' ति॥१०. ला० किरिंद दंत ॥