________________
२२६
सविवरण मूलशुद्धि प्रकरण चतुर्थ स्थानके जणयचरणनमणत्थं पेसिया कित्तिमइदेवीए नियतणया देवसिरी नाम । सा य समागंतूण निवडिया जणयचलणेसु। निवेसिया निययंके राइणा। निरूविया य सव्वंगेसु जाव संपत्तजोव्वण त्ति । तओ जाव तीए जोग्गवरनिरूवणे चित्तं देइ राया ताव दिट्ठा देवसिरी निब्भराणुरायपरवसाए चलंततारयाए सकडक्खचक्खूए पुणो पुणो देवधरं निरिक्खंती । तओ चिंतियं नरवइणा हंत ! अच्चंताणुरत्ता लक्खिज्जए एसा एयम्मि, रूवाइगुणपगरिसो य एसो, ता अणुहवउ वराई जहिच्छियवरसोक्खयं' ति । भणिओ मइसागरो जहा ‘एसा वि देवसिरी गुणरयणजलहिणो तुह जामाउयस्स मए दिण्णा' । मंतिणा भणियं 'महापसाओ' । तओ राइणा करावियं महाविच्छड्डेणं पाणिग्गहणं । दिण्णं चउण्हं पि जणीणं समाणमाभरणाइयं, दिण्णो य नरकेसरिपडिरायसीमासंधीए समत्थरज्जप्पहाणो महाविसओ । निरूविया देवधरेण तत्थ नियमहंतया । सयं च रायदिण्णसव्वसामग्गीपडिपुण्णसत्ततलमहापासायट्ठिओ रजसिरीपमुहचउभारियापरिवुडो विसयसोक्खमणुहवंतो दोगुंदुगदेवो व्व कालं गमेइ ।
इओ य सुयं नरकेसरिराइणा जहा 'मह संधिविसओ दिण्णो नियजामाउगवणियगस्स' । तओ कोवानलफुरंतजालाकरालमुहकुहरभासुरेण भणिओ नियपरियणो नरकेसरिराएण जहा पेच्छह भामंडलराइणो अम्हाणमुवरि केरिसा पराभवबुद्धी, जेण किराडो अम्ह संधिपरिपालगो ठविओ, ता विलुपह तव्विसयं जेण न पुणो वि एवं करेई'। तओ तव्वयणाणंतरमेव विलुत्तो सव्वो वि देवधरविसओ, निवेइयं च एवं भामंडलराइणो। तओ समुप्पण्णपराभवामरिसवसपरवसेण तक्खणमेव ताडाविया पयाणयभेरी राइणा, तओ निग्गंतुमारद्धं राइणो सेन्नं, अवि य
गलगज्जियभरियनहा कणयकयाऽऽहरणतडिचमकिल्ला ।
पज्झरियदाणसलिला चलिया करिणो नवघण व्व ॥५०॥ मणपवणसरिसवेगा तिक्खखुरुक्खणियखोणिरयनियरा । कुंचियमुहघोररवा विणिग्गया तुरयसंघाया५१। मंजीरयरवपूरियदिसिविवरा विविहधयवडसणाहा । सव्वाऽऽउहपडिपुण्णा विणिग्गया तुंगरहनिवहा॥५२॥ दप्पिट्ठपडिवक्खसुहनिट्ठवणजायमाहप्पा । वगंता बुक्कंता संचल्ला पक्कापाइक्का ।।५३।। गयगज्जिय-रहघणघण-हयहीसिय-सुहडसीहनाएहिं । बहुतूरनिनाएण य फुट्टई न नहंगणं सहसा ।५४। एवं च पक्खुभियमहासमुद्दरवतुल्लं निग्घोसमायण्णिऊण पुट्ठो कंचुगी देवधरेण, अवि य
'किं फुट्टइ गयणयलं ?, दलइ मही ?, किं तुडंति कुलसेला ? |
किं व युगंतो वट्टइ ?, भद्द ! जमेयारिसो घोसो' ।।५५।। तओ तेण विण्णायपरमत्थेण सव्वं सवित्थर साहियं । तओ पराभवजणियकोवफु १. ला० 'यसुहमणु ॥ २. ला० गवाणि ॥ ३. ला० रायएण ॥ ४. ला० न, गल ॥ ५. सं० वा० सु० घणो व्व ॥ ६. ला० 'डविद्दवण' ॥ ७. सं० वा० सु० या [ग्घु] रुसुहड' ।। ८. ला० 'इ य नहं ॥ ९. ला० किं च जुगंतो वट्टइ, भद्द जओ एरिसो घोसो । १०. ला० वफुरंत ॥