Book Title: Mulshuddhi Prakaranam Part 01
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi
View full book text
________________
चन्दनार्याकथानकम्
जइ नाम विओगो बंधवाण निक्करुण ! तई कओ देव्व ! । ता किं अवरं ऐयं मज्झं पेसत्तणं विहियं ?॥१९॥
इय निययावत्थं निंदिऊण सुकुलुग्गयं च सविसेसं । पुणरुत्तनिंतबाहंबुनिब्भरं रुवइ सा बाला ।। २० ।। एवं च निंदिऊणं नियकम्मं, सोइऊण य अवत्थं । भुक्खक्खामकवोलं वयणं ठविऊण करकमले ।। २१ ।। ते पुलइय कुम्मासे सविसेसं मण्णुभरियगलविवरा । चिंतेइ 'लु (छु) हत्ताणं न किंचि तं जं न पडिहाइ ।। २२ किंतु नियजणयगेहे एक्कासणपारणम्मि वि जहेच्छं । चउविहसंघं पडिलाहिऊण पुण आसि पारिती ।। २३ । इण्हिं तु अट्ठमोवासपारणे विसमदसगया वि अहं । अविदिण्णसंविभागा कहं णु पारेमि गयपुण्णा ? ।। २४ । जइ एइ कोवि अतिही ता दाउं कित्तिए वि कुम्मासे । पारेमि' चिंतिऊणं दुवारदेसं पलोएइ ।। २५ ।।
२६९
एत्थंतरम्मि य नित्थिण्णसंगमयाऽमरमहोवसग्गवग्गेण गहिओ अभिग्गहो जगगुरुणा सिरिवद्धमाण - सामिणा, तंजहा- दव्वओ सुप्पेक्ककोणेणं कुम्मासे, खेत्तओ दायारीए एगो पाओ उंबरस्संतो एगो बहिं, कालओ नियत्तेसुं भिक्खायरेसुं, भावओ जइ महारायकुलुग्गयकण्णया वि होऊ पत्ते दासत्तणे अवणीयसिरोरुहा नियलावद्धचलणजुयला मण्णुभरोरुद्धकंठगयगिरा रोयमाणी पयच्छइ तो पारेमि, नऽन्नह त्ति । एवं तत्थ कोसंबीए जणेण अणुवलक्खिज्जमाणाभिग्गहविसेसो विहरिउं पयत्तो।
अण्णा य पविट्ठो सुगत्तामच्चस्स मंदिरं । नीणिया दासचेडीहिं भिक्खा । अघित्तूण निम्गओ भगवं । दिट्ठो नंदाहिहाणाए अमच्चीए भणियं च णाए 'हला ! किं न भयवया गहिया भिक्खा ? । ताहिं भणियं 'सामिण ! एस भयवं दिने दिने एवं चेव गच्छइ, संपइ चउत्थो मासो वट्टइ' । तओ 'हा धी ! भवओ को अभिग्गहो भविस्सइ' त्ति अधिईए अमच्वं भणइ जहा 'किं तुज्झ अमच्चत्तणेणं जइ भयवओ अहं नमुस ?' । अमच्चस्स वि अधिई जाया । इओ य-राइणो सयाणियस्य मिगावई देवीए विजया नाम पडिहारी, सा पओयणंतरेण तत्थाऽऽगया । तीए सव्वं निवेइयं मिगावईए । तस्सावि अधिई जाया । निवेइयं च राइणो 'किं तुज्झ रज्जेणं जइ भगवओ अभिग्गहं न पूरेसि, न याणसि भयवं एत्थ विहरमाणं ?' । तेणावि 'पूरेमि संपयं' ति देविं समासासिऊण सोगाभिभूएण हक्कारिओ अमच्चो | अमच्चेणावि पासंडिणो पुच्छिया अभिग्गहविसेसा । तेहिं भणियं महाराय ! विचित्ता जेइजणे णं अभिग्गहा कहं नज्जंति ?, परं दव्वओ विचित्तदव्वाई, खित्तओ नाणापएसट्ठियदायगाइ, कालओ पढमपहराइ, भावओ हसंत-रोवंत-नच्वंत - गायंत-रमंताइ । तओ राइणो आएसेण सव्वो वि लोगो तहा दाउमाढत्तो । तावि जाव न गिoes जयगुरू ताहे अच्छंताउलीभूओ जणो चिंतिउं पयत्तो, कहं ? -
'एस अउण्णो सव्वो वि जणवओ जेण जयगुरू पित्थ । नाणुग्गहेइ ववएसविहिविदिण्णऽण्ण-पाणेहिं ।।२६।।
१. ला० एवं म° ॥ २. जइणेणं ॥

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326