Book Title: Mulshuddhi Prakaranam Part 01
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi

View full book text
Previous | Next

Page 297
________________ २७४ सविवरण मूलशुद्धि प्रकरण चतुर्थ स्थानके हरिसापूरियहियएहिं तेहिं तो दोणगो इमं भणिओ । दोणय! संबलयमिणं पयच्छ एयस्स साहुस्स ॥७॥ तेण य तदहियसद्धाविसेसवियसंतवयणकमलेण । पडिलाहिओ तवस्सी रोमंचुच्चइयगत्तेण ।।८।। ___ तओ पत्ता कमेण रयणदीवं । समासाइयजहिच्छियऽब्भहियविभवा पत्ता नियनयरं, दीणादिदाणपुव्वयं च विलसिउं पयत्ता, परं ववहरंति सुहुममायाए धणवइ-धणीसरा । एत्थंतरम्मि य निययाउयसमत्तीए मओ दोणगो, समुप्पण्णो इत्थेव जंबुद्दीवे दीवे भारहे वासे कुरुजणवयालंकारभूयगयपुरनयरपहुदुप्पसहनिवग्गमहिसिसिरिसुंदरिकुच्छिंसि गब्भत्ताए । दिट्ठो य तीए तीए चेव रयणीए अमयरससारपसरंतनिययकरपूरपंच्चालियभुयणंतरालो पडिपुण्णमंडलो मंडियगयणंगणो रयणीयरो वयणेणोयरं पविसमाणो । तइंसणुप्पण्णसज्झसवसविगयनिद्दाभराए साहिओ दइयस्स सुमिणगो । तेण वि साहावियनियमइमाहप्पविणिच्छियसुमिणभावत्थसमुप्पण्णरोमंचकंचुयविसट्टवयणसयवत्तेणं जंपियं जहा 'देवि ! तुह समत्थकुरुजणवयणरिंदतारामयंको पुत्तो भविस्सई' । सा वि ‘एवंहोउत्ति समाणंदिय दइयवयणाणंतरसंपज्जंतसयलसमीहियमणोरहा नियसमये पसूया दारयं । तं च पसरंतनियतणुकं तिकडप्पपयासियजम्मभवणाभोयं दद्दूण हरिसर्वसुप्पण्णसंभमखलंततुरिययरगइपयारुटुंतसासावूरियहियययाए सुदंसणाभिहाणाए दासचेडीए वद्धाविओ राया । तओ तव्वयणायण्णणाणंदभरनिब्भरपरावसीकयमाणसस्स मउडवजंगलग्गाभरणाइतुट्टिदाणपरितोसियदासचेडीसमणंतरसमाइट्ठपुत्तजम्मब्भुदयदसदेवसियवद्धावणयमहूसवरसपसरसुहमणुहवंतस्स नरवइणो समागओ नामकरणवासरो । कयं च से नामं सुमिणयाणुसारेण कुरुचंदो त्ति । पवड्ढमाणो य गहियकलाकलावो जाओ जोव्वणत्थो । कयकलत्तसंगहो य पव्वजागहणाभिमुहरायसमारोवियरजभारो जाओ पयंडसासणो नरवई । इओ य मया सुधण-धणया समुप्पण्णा जहासंखं वसंतउर-कत्तियपुरेसु वसंतदेवकामपालाहिहाणा पहाणसिट्ठिपुत्ता । कयकलागहणा य जाया जोव्वणत्था । एत्थंतरम्मि य मरिऊण धणवइ-धणीसरा जाया संखपुर-जयंतीनयरेसु मइरा-केसराहिहाणाओ निज्जियरइरूवलावण्णाओ इब्भकुलबालियाओ समारूढाओ जोव्वणं । अण्णया य करभ-वसभाइवाहणसणाहबहुसत्थसमण्णिओ गओ वसंतदेवो वणिजेणं जयंति। समाढत्तो ववहरिउं । एत्यंतरम्मि य लंकावासो व्व वियसंतपलासो, जिणमुणिमणाभिप्पाओ व्व वियंभमाणासोओ, १. ला० वा य प || २. ला० पक्खालिय ॥ ३. सं० वा० सु० 'दपराए ।। ४. ला० 'करपया || ५. ला० 'वससमुप्प ॥ ६. ला० णाणंतरसमुप्पण्णाणंद ॥ ७. सं० वा० सु० दाणा परि ।। ८. सं० वा० सु० पइंड ॥ ९. ला० ‘णाहे(हो)बहु ॥

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326