Book Title: Mulshuddhi Prakaranam Part 01
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi

View full book text
Previous | Next

Page 299
________________ २७६ सविवरण मूलशुद्धि प्रकरण चतुर्थ स्थानके तओ ‘का एस ?' ति पुच्छिओ वसंतदेवेण जयंतीवत्थव्वगो समुप्पण्णमित्तभावो पियंकरो नाम इब्भपुत्तो । तेण भणियं ‘इहेव पंचनंदिसेट्टिधूया जयंतदेवभगिणी केसरा नाम कण्णग' त्ति । तओ कओ णेण जयंतदेवेण सह संबंधो । भुंजाविओ एसो नियगेहे, तेण वि वसंतदेवो त्ति । तओ घरं गएण दिट्ठा कुसुमाउहऽच्चणं कुणमाणी केसरा । तीए वि जयंतदेवहत्थाओ कुसुममालं गिण्हमाणो वसंतदेवो । अणुकूलसउणसंपारण हरिसियाई चित्ते । लक्खिओ एसो तीए भावो पासपरिवत्तमाणीए पियंकराहिहाणाए धाविधूयाए । भणिया य एसा 'सामिणि ! तुज्झ वि एयस्स महाणुभावस्स किंचि उवयारो काउं जुजई' । तओ वियसंतवयणकमलाए भणियं तीए ‘हला ! तुमं चेव एत्थ अत्थे जहाजुत्तं करेहि' । तओ भवणोववणसंठियस्स समप्पियाणि तीए पियंगुमंजरीसणाहाणि सरसकक्कोलयाणि, भणियं च 'पेसिया एसा अइप्पिया सामिणीए केसराए पियंगुमंजरी, एयाइं च अहिणवुप्पण्णाणि इट्ठविसिट्ठदेयाणि सहत्थारोविय-कक्कोलयतरुफलाणि' । तओ सहरिसं घेत्तूण नाममुद्दारयणं दाऊण जंपियमेएण जहा 'इट्ठाणुरूवं चेट्ठियव्वं' ति। ‘एवं' ति सहरिसं पडिवज्जिऊण पडिगया एसा । साहियमेयं केसराए। तुट्ठा एसा हियएण । पसुत्ताएं रयणीए दिट्ठो चरिमजामे सुमिणगो जहा 'परिणीया किलाऽहं वसंतदेवेण' । तेण वि ईइसो चेव । परितुहाए केसराए साहिओ पियंकराए । एत्थंतरम्मि य केणावि सह नियकहासंबद्धं जंपियं वासभवणे पुरोहिएण जहा ‘एवं चेव एवं(यं) भविस्सई' । तओ भणियं पियंकरियाए ‘सामिणि ! निच्छएण तुह वसंतदेवो चेव भत्ता भविस्सइ। बद्धो सउणगंठी केसराए । साहियमिणं वसंतदेवस्स पियंकरियाए । 'संवाई सुविणगो' त्ति परितुह्रो एसो, पूइया पियंकरिया । भणियं च णाए ‘सउणगंठिसंबंधेण दिण्णो तुज्झ अप्पा सामिणीए, ता करेहि वीवाहसामणिं।' वसंतदेवेण भणियं 'कया चेव पयावइणा' । एवं च पइदिणं परोप्परपउत्तिपेसणेण जाव कइवि दियहा वच्चंति ताव नियभवणसंठिएण निसुओ पंचनंदिगेहे मंगलतूरसद्दो । तओ 'किमेयं ?' ति सवियक्केण तप्पउत्तिवियाणणत्थं पेसिया कम्मगरी । नाऊण य समागयाए साहियं तीए जहा 'दिण्णा कण्णउजवत्थव्वगसुदत्तसेट्ठिसुयवरदत्तस्स पंचनंदिणा केसरा, तन्निमित्तं च एयं वद्धावणयं, अवि यवजंति गहिरतूराई तह य वरमंगलाई गिजंति । अक्खयवत्तसणाहो पविसइ पुरबालियासत्थो ।।२२।। नीसरइ पुण वि कुंकुमदिण्णमुहालेवओ सतंबोलो' ।तं सोऊणं एसो मुच्छाविहलंघलो पडिओ ।।२३।। एत्थंतरम्मि य समागया पियंकरिया । वाउदाणाइणा सत्थीकाऊण भणिओ सो तीए जहा “पेसिया हं सामिणीए केसराए, संदिटुं च 'न तए एत्थ अत्थे खिज्जियव्वं जओ नाऽहं १. सं० वा० सु० एत्थं जहा ॥ २. ला० 'ण मुद्दा ।। ३. ला० ए य रय ॥ ४. ला० ए य केस ।। ५. ला. व भवि ॥ ६. ला० सुमिण' ।। ७. ला० संठवणेण ॥ ८. ला० "व्वसुनंदसेहि॥

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326