Book Title: Mulshuddhi Prakaranam Part 01
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi

View full book text
Previous | Next

Page 303
________________ २८० सविवरण मूलशुद्धि प्रकरण चतुर्थ स्थानके मं मोत्तुं तयभिमुो चलिओ, तेणावि वंचिउं हत्थिं । घेत्तूण अहं नीया करिभयपरिवज्जिए ठाणे । । ४९ ।। मुक्का य तत्थ तेणं अमुंचमाणी वि हिययमज्झम्मि । मिलिओ य मज्झ सजणो, तेण वि अहिणंदिओ एसो ॥ ५० ॥ एत्थंतरम्मि मेहो भुयगेहिं वरिसिउं समाढत्तो । तस्स भएण पलाणो दिसोदिसं सव्वपुरलोगो । । ५१ । । तप्पभिरं तु न नाओ, कहिं गओ सो महं हिययहारी ? | गविसाविओ य नयरे कइवि दिणे नेय उवलद्धो ॥ ५२ ॥ ता भगिणि ! मह अहन्नाए दंसणं पि दूरीकयं विहिणा, जओ भणियं— आसासिज्जइ चक्को जलगयपडिबिंबदंसणसुहेण । तं पि हरंति तरंगा, पिच्छह णिउणत्तणं विहिणो ॥ ५३ ॥ तमायण्णिऊण उग्घाडियं वयणं कामपालेण । तं च दद्दूर्ण 'कहं सो चेव एसो ?' त्ति ससज्झसलज्जावसपरवसाए न किंचि जंपियमिमाए । तओ तेण भणियं 'पिए ! न एस कालो लज्जाए, ता मोत्तूण लज्जं निग्गमणोवायं किंचि चिंतेहि, जेण लहुं पणस्सामो, केसरा पुण तुमं व इमिणा पओगेण मिलिया नियदइयस्स' । तओ तीए हरिसियाए जंपियं 'जइ एवं तो सरीरचिंताववएसेण असोगवणियादुवारेण निग्गच्छामो' । तओ 'साहु सुंदरि ! सोहणो उवाओ' भणिऊण उट्ठिओ कामपालो । निग्गंतूण य पलायाणि । मिलियाणि गयउरे पुव्वमेव केसरं महाय तत्थ समागयस्स वसंतदेवस्स । चिट्ठेति य सुहेण तत्थ । ओ राइ कुरुचंदस्स पइदिणं समागच्छंति पंच पंच पहाणकोसल्लियाणि । न यसो ताणि सयमुवभुंजइ, न य अण्णस्स कस्सइ देइ, भणइ य 'एयाणि मए इट्ठविसिट्ठस्स स्स दाव्वाण' । एत्थंतरम्मि य वद्धाविओ राया उज्जाणपाण, अवि य— ' वद्धाविज्जसि नरपहु ! वरकेवलमुणियवत्थुपरमत्थो । इत्थेव तिजगपणओ समागओ संतिनाहजिणो ।। रइयं च समोसरणं आजोयणमित्तभूभिभागम्मि । अवहरियं तियसेहिं तण - कंटय - रेणुमाईयं । । ५५ ।। गंधोदयं पवुडं, रइयं सालत्तयं समुत्तुंगं । मणि -कंचण - रययमयं चउगोउरदारपविभत्तं ।। ५६ ।। रइयाइं तोरणाइं चउसु वि दारेसु रयणचित्ताइं । उत्तुंगधयवडाई बहुरूवयसंधिकिण्णाई ।।५७।। चक्कज्झय-सीहज्झय-गरलज्झय - महझया तओ विहिया । चाउद्दिसि वावीओ वणराईओ य विहियाओ ।। ५८ ।। १. ० माणी यहि ॥ २. सं० वा० सु० 'प्पमियं ॥ ३. ला० तो ॥ ४. सं० वा० सु० 'ण सो चेव । ५. ला० जंपियं ॥ ६. ला० पुण मं च ॥ ७. ला० 'याणि य गय ॥ ८. ला० ताणि उवभु ॥ ९. सं० वा० सु० 'रूयय' ||

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326