Book Title: Mulshuddhi Prakaranam Part 01
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi

View full book text
Previous | Next

Page 301
________________ २७८ सविवरण मूलशुद्धि प्रकरण चतुर्थ स्थानके य संखउरं नाम नयरं । तत्थ य तया संखपालस्स जक्खस्स जत्ता । तप्पिच्छणत्थं च निग्गयं सबालवुड्ढं नयरं । अहं पि गओ तत्थेव । जाव पवत्ते निब्भरे कीलारसे दिट्ठा मए सहयारवीहियामज्झगया नियसहीयणपरिवुडा एगा कण्णगा । जाओ तं पइ मे निब्भरोऽणुरागो । सा वि मं दद्दूण निब्भराणुरायपरवसा नवमेहदसणे मऊरी व उक्कंठिया, पेसिओ य तीए मह नियसहीहत्थे तंबोलो, जाव न किंचि जंपामि ताव वियट्टो रायहत्थी, कयमसमंजसं तेण, जाव समागओ सहयारवीहियं, पलाणो कण्णगापरियणो, न सक्किया पलाइउं सा । तओ जाव सो तं गिण्हइ ताव पहओ मए पिठ्ठओ लउडएण वलिओ मं पइ तं मोत्तूण । वंचिऊण य तं मए गहिया कण्णगा, नीया निरुवद्दवे ठाणे मुक्का अमुंचमाणी हियएण । समागओ से परियणो । बहुमण्णिओ अहं तेण । एत्थंतरम्मि वरिसिउं पवत्तं नागवरिसं । पलाणो दिसोदिसं सव्वलोगो । तओ परं न नाया मए सा कत्थइ गय त्ति। अलद्धतप्पउत्ती य हिंडिऊण कईवि दियहे नयरं तदुम्माहगेण पत्तो इहई” ति । तं च सोऊण भणिओ वसंतदेवेण 'मित्त ! जइ एवं ता साहेसु एत्थुवायं' । तेण जंपियं 'सुए सा परिणिज्जिही, तओ कायव्वा अज रयणीए तीए रइसणाहस्स मयरद्धयस्स पूया, तं च कप्पो त्ति एगागिणी चेव करेइ, ता अणागयमेव पविसामो नगरमयणस्स मंदिरं, तदणुमएण य घेत्तूणं तव्वेसं गमिस्सामि अहं तीए गेहं, चिरपडिगएसु य अम्हेसु तुमं तं घेत्तूण पलाइजासु' त्ति । तं च सोऊण 'सोववत्तिगंति हरिसिएण भणियं वसंतदेवेण 'मित्त ! सोववत्तिगमेयं परमेवं कज्जमाणे महंतो तुज्झाणत्थो' । एत्थंतरम्मि कुओ वि तत्थागयाए सुभदिसाविभागट्टियाए छिक्कियं वुड्ढमाहणीए । कामपालेण भणियं 'न मज्झ एत्थाणत्थो, अवि य तुह कज्जसंपायणेण महंतो अब्भुदओ' । एत्थंतरम्मि केणावि सह जंपमाणेण नियकहालावसंबद्धं जंपियं वुड्ढमाहणेण 'को एत्थ संदेहो ?' । 'एवमेयं'ति गहियसउणभावत्थेण जंपियं कामपालेण ‘एवं चेव कज्जमाणे सव्वं सोहणं भविस्सई' । तओ उठ्ठिऊण पविट्ठा नयरं । कया पाणवित्ती । काऊण य परियणनिओयणाइयं तत्कालोचियं करणिज्जं संझाकाले पविठ्ठा नयरमयणदेवउलं, ठिया पडिमापिट्ठओ । थेववेलाए य निसुओ तूरसहो । 'एसा सा आगच्छइ'त्ति तुट्ठा चित्तेण, जाव समागया सयणवग्गपरिवुडा केसरा । ओइण्णा जंपाणाओ। घेत्तूण पियंकरियाहत्थाओ विविहपूओवगरणपडिपुण्णं पत्तिं पविठ्ठा अभिंतरे। 'कप्पो' त्ति ढक्कियं दुवारं । मोत्तूण एगत्थ पत्तिं गया मयणसमीवे भणिउं च पवत्ता, अवि य'भो भयवं रइवल्लभ ! पच्चक्ख ! समत्थसत्तचित्तस्स । न हु जुज्जइ मह एवं निओयणं नाह ! दीणाए। भत्तीए विविहपूयाइ पूइओ एत्तियं मए कालं । किर काहिसि मणरुइयं जाव तए एरिसं विहियं ।। किं न वियाणसि सुगहियनामं मोत्तुं वसंतदेवं मे । न रमइ अन्नत्थ मणं अहवा किमिणा पलत्तेण? ।। १. ला० किंपि ॥ २. सं० वा० सु० रइणाहस्स पूया ॥ ३. ला० लाएजसु ॥ ४. ला० °ण परि ।। ५. ला० एयं ॥

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326