SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २७४ सविवरण मूलशुद्धि प्रकरण चतुर्थ स्थानके हरिसापूरियहियएहिं तेहिं तो दोणगो इमं भणिओ । दोणय! संबलयमिणं पयच्छ एयस्स साहुस्स ॥७॥ तेण य तदहियसद्धाविसेसवियसंतवयणकमलेण । पडिलाहिओ तवस्सी रोमंचुच्चइयगत्तेण ।।८।। ___ तओ पत्ता कमेण रयणदीवं । समासाइयजहिच्छियऽब्भहियविभवा पत्ता नियनयरं, दीणादिदाणपुव्वयं च विलसिउं पयत्ता, परं ववहरंति सुहुममायाए धणवइ-धणीसरा । एत्थंतरम्मि य निययाउयसमत्तीए मओ दोणगो, समुप्पण्णो इत्थेव जंबुद्दीवे दीवे भारहे वासे कुरुजणवयालंकारभूयगयपुरनयरपहुदुप्पसहनिवग्गमहिसिसिरिसुंदरिकुच्छिंसि गब्भत्ताए । दिट्ठो य तीए तीए चेव रयणीए अमयरससारपसरंतनिययकरपूरपंच्चालियभुयणंतरालो पडिपुण्णमंडलो मंडियगयणंगणो रयणीयरो वयणेणोयरं पविसमाणो । तइंसणुप्पण्णसज्झसवसविगयनिद्दाभराए साहिओ दइयस्स सुमिणगो । तेण वि साहावियनियमइमाहप्पविणिच्छियसुमिणभावत्थसमुप्पण्णरोमंचकंचुयविसट्टवयणसयवत्तेणं जंपियं जहा 'देवि ! तुह समत्थकुरुजणवयणरिंदतारामयंको पुत्तो भविस्सई' । सा वि ‘एवंहोउत्ति समाणंदिय दइयवयणाणंतरसंपज्जंतसयलसमीहियमणोरहा नियसमये पसूया दारयं । तं च पसरंतनियतणुकं तिकडप्पपयासियजम्मभवणाभोयं दद्दूण हरिसर्वसुप्पण्णसंभमखलंततुरिययरगइपयारुटुंतसासावूरियहियययाए सुदंसणाभिहाणाए दासचेडीए वद्धाविओ राया । तओ तव्वयणायण्णणाणंदभरनिब्भरपरावसीकयमाणसस्स मउडवजंगलग्गाभरणाइतुट्टिदाणपरितोसियदासचेडीसमणंतरसमाइट्ठपुत्तजम्मब्भुदयदसदेवसियवद्धावणयमहूसवरसपसरसुहमणुहवंतस्स नरवइणो समागओ नामकरणवासरो । कयं च से नामं सुमिणयाणुसारेण कुरुचंदो त्ति । पवड्ढमाणो य गहियकलाकलावो जाओ जोव्वणत्थो । कयकलत्तसंगहो य पव्वजागहणाभिमुहरायसमारोवियरजभारो जाओ पयंडसासणो नरवई । इओ य मया सुधण-धणया समुप्पण्णा जहासंखं वसंतउर-कत्तियपुरेसु वसंतदेवकामपालाहिहाणा पहाणसिट्ठिपुत्ता । कयकलागहणा य जाया जोव्वणत्था । एत्थंतरम्मि य मरिऊण धणवइ-धणीसरा जाया संखपुर-जयंतीनयरेसु मइरा-केसराहिहाणाओ निज्जियरइरूवलावण्णाओ इब्भकुलबालियाओ समारूढाओ जोव्वणं । अण्णया य करभ-वसभाइवाहणसणाहबहुसत्थसमण्णिओ गओ वसंतदेवो वणिजेणं जयंति। समाढत्तो ववहरिउं । एत्यंतरम्मि य लंकावासो व्व वियसंतपलासो, जिणमुणिमणाभिप्पाओ व्व वियंभमाणासोओ, १. ला० वा य प || २. ला० पक्खालिय ॥ ३. सं० वा० सु० 'दपराए ।। ४. ला० 'करपया || ५. ला० 'वससमुप्प ॥ ६. ला० णाणंतरसमुप्पण्णाणंद ॥ ७. सं० वा० सु० दाणा परि ।। ८. सं० वा० सु० पइंड ॥ ९. ला० ‘णाहे(हो)बहु ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy