________________
द्रोणकाख्यानकम्
२७३
दीणा - Sणाहाणं वियरंती तं धणं जहेच्छाए । नीया सयाणिएणं समंदिरं गोरवं काउं । । ६८ ।। सुरनाहवयणउच्छाहिएण संपूइऊण धणसेट्ठि । कण्णं तेउरमज्झे ठविया काऊण अक्खूणं ।।६९।।
ओ सा विमुक्का से सालंकार वि साहीणसीलालंकारविर्भूसियावयवा अच्वंतर्मणोहरुप्पण्णलावण्णजोव्वणपयरिसा वि परिणयवयाऽऽयरणा अवमण्णियासेसविसइंदिया वि असमसमासाइयसमसुहा भयवओ केवलनाणुप्पत्तिसमयं पडिच्छमाणी तत्थ चिट्ठइ । उप्पन्ने य भयवओ केवलनाणे महाविभूईए अणुगम्ममाणा सुराऽसुर-नरेहिं गया भयवओ समीवे । दिक्खिया य जहाविहिणा भयवया जाया छत्तीसण्हं अज्जियासहस्साणं पवत्तिणी । कालंतरेण य उप्पाडिऊण केवलनाणं पत्ता परमसोक्खं मोक्खं ति ।
चन्दनार्याकथानकं समाप्तम् । ३१.
अधुना द्रोणकाख्यानकमाख्यायते—
[३२. द्रोणकाख्यानकम् |
नीसेसदेसभूसणमज्झे चूडामणि व्व जो सहइ । वसुहाविलासिणीए सो अत्थिह कोसलाविसओ ।। १ ।। तत्थऽत्थि तियसपुरवरसिरिसोहासमुदएण समसरिसं । दससु दिसासु पयासं वरनयरं सिरिउरं नाम ।।२।।
तत्थ य निस्संसयससहरकरपसरसरिसजसविसरवलक्खीकयसयलवसुहावलओ तारापीडो नाम राया । अहरीकयसुरा -ऽसुर - विज्जाहर - नररमणीरूया रइसुंदरी नाम से भारिया ।
इओ य तम्मि चेव निवसंति सयलपुरप्पहाणसेट्ठिपुत्ता सुधण - धणवइ-धणीसरधणयाहिहाणा परोप्परपीइपहाणा चत्तारि वयंसया । ते य अण्णया कयाइ असौहिय जणणि-जणयाणं गहियपहाणसुवण्णभंडमुल्ला संबलयवाहयदोणगाभिहाणेक्ककम्मकरमेत्तपरियणा पट्ठिया रयणदीवं ।
अण्णया य वच्वंताणं समागया महाडवी । नित्थिण्णाए य तीए निट्ठियप्पायं तेसिं संबलयं । एत्थंतरम्मि य दिट्ठो अणेहिं पडिमापडिवण्णो एगो महामुणी, चिंतियं च
'तवसोसियतणुयंगं दुद्धरकिरियाकलावकयचित्तं । मयणग्गिपसमजलयं पंचिंदियतुरयनिग्गहणं || ३ || नीसेसगुणाहारं पहाणपत्तं इमं पयत्तेण । पडिलाहंती भत्ताइएहिं जे भत्तिसंजुत्ता | ४ || ते धण्णा कयपुण्णा, ताण सुलद्धं च माणुसं जम्मं । ता अम्हे वि हु एयं पडिलीहेमो महाभागं ।।५।। एत्थंतरम्मि भयवं पडिलेहित्ताण पत्तयं चलिओ । जुगमेत्तनिहियदिट्ठी गोयरकालु त्ति कलिऊण ।। ६ ।।
१. सं० वा० सु० 'भूसियसरीरावयवा ॥ २. ला० मणोहररुप्प ( रूय) लाव | ३. ला० 'यासाहस्सीणं । ४. ला० साहिऊण जणणि ॥ ५. सं० वा० सु० 'पायं संब' ॥ ६. ला० 'लाहामो ॥