Book Title: Mulshuddhi Prakaranam Part 01
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi
View full book text
________________
द्रोणकाख्यानकम्
२७३
दीणा - Sणाहाणं वियरंती तं धणं जहेच्छाए । नीया सयाणिएणं समंदिरं गोरवं काउं । । ६८ ।। सुरनाहवयणउच्छाहिएण संपूइऊण धणसेट्ठि । कण्णं तेउरमज्झे ठविया काऊण अक्खूणं ।।६९।।
ओ सा विमुक्का से सालंकार वि साहीणसीलालंकारविर्भूसियावयवा अच्वंतर्मणोहरुप्पण्णलावण्णजोव्वणपयरिसा वि परिणयवयाऽऽयरणा अवमण्णियासेसविसइंदिया वि असमसमासाइयसमसुहा भयवओ केवलनाणुप्पत्तिसमयं पडिच्छमाणी तत्थ चिट्ठइ । उप्पन्ने य भयवओ केवलनाणे महाविभूईए अणुगम्ममाणा सुराऽसुर-नरेहिं गया भयवओ समीवे । दिक्खिया य जहाविहिणा भयवया जाया छत्तीसण्हं अज्जियासहस्साणं पवत्तिणी । कालंतरेण य उप्पाडिऊण केवलनाणं पत्ता परमसोक्खं मोक्खं ति ।
चन्दनार्याकथानकं समाप्तम् । ३१.
अधुना द्रोणकाख्यानकमाख्यायते—
[३२. द्रोणकाख्यानकम् |
नीसेसदेसभूसणमज्झे चूडामणि व्व जो सहइ । वसुहाविलासिणीए सो अत्थिह कोसलाविसओ ।। १ ।। तत्थऽत्थि तियसपुरवरसिरिसोहासमुदएण समसरिसं । दससु दिसासु पयासं वरनयरं सिरिउरं नाम ।।२।।
तत्थ य निस्संसयससहरकरपसरसरिसजसविसरवलक्खीकयसयलवसुहावलओ तारापीडो नाम राया । अहरीकयसुरा -ऽसुर - विज्जाहर - नररमणीरूया रइसुंदरी नाम से भारिया ।
इओ य तम्मि चेव निवसंति सयलपुरप्पहाणसेट्ठिपुत्ता सुधण - धणवइ-धणीसरधणयाहिहाणा परोप्परपीइपहाणा चत्तारि वयंसया । ते य अण्णया कयाइ असौहिय जणणि-जणयाणं गहियपहाणसुवण्णभंडमुल्ला संबलयवाहयदोणगाभिहाणेक्ककम्मकरमेत्तपरियणा पट्ठिया रयणदीवं ।
अण्णया य वच्वंताणं समागया महाडवी । नित्थिण्णाए य तीए निट्ठियप्पायं तेसिं संबलयं । एत्थंतरम्मि य दिट्ठो अणेहिं पडिमापडिवण्णो एगो महामुणी, चिंतियं च
'तवसोसियतणुयंगं दुद्धरकिरियाकलावकयचित्तं । मयणग्गिपसमजलयं पंचिंदियतुरयनिग्गहणं || ३ || नीसेसगुणाहारं पहाणपत्तं इमं पयत्तेण । पडिलाहंती भत्ताइएहिं जे भत्तिसंजुत्ता | ४ || ते धण्णा कयपुण्णा, ताण सुलद्धं च माणुसं जम्मं । ता अम्हे वि हु एयं पडिलीहेमो महाभागं ।।५।। एत्थंतरम्मि भयवं पडिलेहित्ताण पत्तयं चलिओ । जुगमेत्तनिहियदिट्ठी गोयरकालु त्ति कलिऊण ।। ६ ।।
१. सं० वा० सु० 'भूसियसरीरावयवा ॥ २. ला० मणोहररुप्प ( रूय) लाव | ३. ला० 'यासाहस्सीणं । ४. ला० साहिऊण जणणि ॥ ५. सं० वा० सु० 'पायं संब' ॥ ६. ला० 'लाहामो ॥

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326