SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ चन्दनार्याकथानकम् जइ नाम विओगो बंधवाण निक्करुण ! तई कओ देव्व ! । ता किं अवरं ऐयं मज्झं पेसत्तणं विहियं ?॥१९॥ इय निययावत्थं निंदिऊण सुकुलुग्गयं च सविसेसं । पुणरुत्तनिंतबाहंबुनिब्भरं रुवइ सा बाला ।। २० ।। एवं च निंदिऊणं नियकम्मं, सोइऊण य अवत्थं । भुक्खक्खामकवोलं वयणं ठविऊण करकमले ।। २१ ।। ते पुलइय कुम्मासे सविसेसं मण्णुभरियगलविवरा । चिंतेइ 'लु (छु) हत्ताणं न किंचि तं जं न पडिहाइ ।। २२ किंतु नियजणयगेहे एक्कासणपारणम्मि वि जहेच्छं । चउविहसंघं पडिलाहिऊण पुण आसि पारिती ।। २३ । इण्हिं तु अट्ठमोवासपारणे विसमदसगया वि अहं । अविदिण्णसंविभागा कहं णु पारेमि गयपुण्णा ? ।। २४ । जइ एइ कोवि अतिही ता दाउं कित्तिए वि कुम्मासे । पारेमि' चिंतिऊणं दुवारदेसं पलोएइ ।। २५ ।। २६९ एत्थंतरम्मि य नित्थिण्णसंगमयाऽमरमहोवसग्गवग्गेण गहिओ अभिग्गहो जगगुरुणा सिरिवद्धमाण - सामिणा, तंजहा- दव्वओ सुप्पेक्ककोणेणं कुम्मासे, खेत्तओ दायारीए एगो पाओ उंबरस्संतो एगो बहिं, कालओ नियत्तेसुं भिक्खायरेसुं, भावओ जइ महारायकुलुग्गयकण्णया वि होऊ पत्ते दासत्तणे अवणीयसिरोरुहा नियलावद्धचलणजुयला मण्णुभरोरुद्धकंठगयगिरा रोयमाणी पयच्छइ तो पारेमि, नऽन्नह त्ति । एवं तत्थ कोसंबीए जणेण अणुवलक्खिज्जमाणाभिग्गहविसेसो विहरिउं पयत्तो। अण्णा य पविट्ठो सुगत्तामच्चस्स मंदिरं । नीणिया दासचेडीहिं भिक्खा । अघित्तूण निम्गओ भगवं । दिट्ठो नंदाहिहाणाए अमच्चीए भणियं च णाए 'हला ! किं न भयवया गहिया भिक्खा ? । ताहिं भणियं 'सामिण ! एस भयवं दिने दिने एवं चेव गच्छइ, संपइ चउत्थो मासो वट्टइ' । तओ 'हा धी ! भवओ को अभिग्गहो भविस्सइ' त्ति अधिईए अमच्वं भणइ जहा 'किं तुज्झ अमच्चत्तणेणं जइ भयवओ अहं नमुस ?' । अमच्चस्स वि अधिई जाया । इओ य-राइणो सयाणियस्य मिगावई देवीए विजया नाम पडिहारी, सा पओयणंतरेण तत्थाऽऽगया । तीए सव्वं निवेइयं मिगावईए । तस्सावि अधिई जाया । निवेइयं च राइणो 'किं तुज्झ रज्जेणं जइ भगवओ अभिग्गहं न पूरेसि, न याणसि भयवं एत्थ विहरमाणं ?' । तेणावि 'पूरेमि संपयं' ति देविं समासासिऊण सोगाभिभूएण हक्कारिओ अमच्चो | अमच्चेणावि पासंडिणो पुच्छिया अभिग्गहविसेसा । तेहिं भणियं महाराय ! विचित्ता जेइजणे णं अभिग्गहा कहं नज्जंति ?, परं दव्वओ विचित्तदव्वाई, खित्तओ नाणापएसट्ठियदायगाइ, कालओ पढमपहराइ, भावओ हसंत-रोवंत-नच्वंत - गायंत-रमंताइ । तओ राइणो आएसेण सव्वो वि लोगो तहा दाउमाढत्तो । तावि जाव न गिoes जयगुरू ताहे अच्छंताउलीभूओ जणो चिंतिउं पयत्तो, कहं ? - 'एस अउण्णो सव्वो वि जणवओ जेण जयगुरू पित्थ । नाणुग्गहेइ ववएसविहिविदिण्णऽण्ण-पाणेहिं ।।२६।। १. ला० एवं म° ॥ २. जइणेणं ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy