________________
२६८
सविवरण मूलशुद्धि प्रकरण चतुर्थ स्थानके ता जइ कहिंचि एवं परिणइ एसो दढाणुरागवसो ।
सुविणे वि हु नामं पि वि न गिण्हए मज्झ निच्छयओ ॥१२॥ ता दूरविणहूं पि हु कजं एयं न जाव निव्वडइ । ताव करेमि पयत्तं, को नहछेइ(य) उवेक्खेइ ? ।।१३।। जावऽज वि कोमलओ वाही ता कीरए नणु तिगिच्छा । गाढासज्जीभूओ पयत्तमवि निप्फलं होई' ।।१४॥ नियचित्तदुट्ठिमाए अलियं पिहुइय विगप्पए बहुयं । अहवा विदुजणजणोअप्पसमं मण्णए सव्वं ।।१५।।
भणियं चववहरइ अण्णह च्चिय सुद्धसभावो जयम्मि साहुजणो । मण्णइ तमण्णह च्चिय दुट्ठसभावो खलयणो वि।१६।
तओ जाव विणिग्गओ गेहाओ सेट्ठी ताव कासवयं सद्दाविऊण मुंडावियं से सीसं । दिण्णाणि पाएसु नियलाणि । छूढा य उवरगे । निबद्धाणि संकलार्थभएण सह नियलाणि । ढक्किय दुवारं भणिओ य परियणो ‘जो सेट्ठिणो एवं साहिस्सइ तस्स वि एस चेव दंडो' त्ति । तओ भोयणवेला, पुच्छियं सेट्ठिणा 'किमज न दीसइ चंदणा ?' । मयरदाढमूलाभएण न केण वि किंचिवि साहियं । 'बहिं रमई' त्ति मण्णमाणेण भुत्तं सेट्टिणा। बिइय-तइयदिवसेसु वि एवं चेव सारिया । नवरं चउत्थदियहे कओ सेट्ठिणा निब्बंधो जहा 'जाव न चंदणा दिट्ठा न ताव भोत्तव्वं' । तओ 'किं मह मूला करिस्सइ त्ति मह जीविएण वि जीवउ सा गुणगणमई बालिय' त्ति मण्णंतीए सिट्ठो एक्काए वुड्ढदासीए सेट्ठिणो परमत्थो । तओ समाउलचित्तेण उग्घाडियं उवरगदुवारं। दिट्ठा य सिरावणीयचिहुरभारा तण्हा-छुहाकिलामियतणू अंसुजलाहलियकवोला । तं च दद्दूण बाहोल्ललोयणो गओ महाणसं जाव मूलाए सव्वं असणं [अभंतरे छोढूण तालियं दुवारं । तओ निरूवंतेण अवण्णाए असंगोविया सुप्पेक्ककोणसंठिया दिट्ठा कुम्मासा । तओ ते चेव घेत्तूण समप्पिया चंदणाए सेट्टिणा, भणिया य ‘पुत्त ! जाव लोहारं सदिऊण तुह नियलाणि भंजावेमि मणुण्णं च भोयणमुवक्खडावेमि ताव तुमं एए चेव भंजसु, मा अइच्छुहाए सरीरस्स वावत्ती भविस्सई' । त्ति भणिऊण गओ लोहारगेहं । तओ सुप्पपणामिए मच्छियापुंजसच्छहे पेच्छिऊण, अत्तणो पुव्वावत्थं सरिऊण सोएउं पवत्ता । कहं ?
'जइ देव्व ! सयलतियलोयतिलयभूओ कओ कुले जम्मो । ता कीस अयंडि पयंडमागयं दुसहदालिदं ? ॥१७॥ जइ जाया पिइ-माईण नियतणूओ वि वल्लहा अहयं । ता ताण मरणदुक्खाण भायणं कीस निम्मविया ?॥१८॥