Book Title: Mulshuddhi Prakaranam Part 01
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi
View full book text
________________
२३८
सविवरण मूलशुद्धि प्रकरण चतुर्थ स्थानके धम्माओ वा चालिङ ति रोसेण इह समागओ, ता कयाइ एवं पि ववसई' त्ति भाविऊण जाव सुमरेइ पंचनमोक्कारं ताव उच्छल्लिऊणं जाणवत्तं गओ सो निययट्ठाणं । उत्तिण्णा सव्वे वि वणियउत्ता फलगाणि गहिऊण अण्णण्णदीवेसु।
देवदिण्णेण वि समासाइयं फलयखंडं । पंचनमोक्कारपरावर्तणपरायणो य पत्तो तीरप्पएस, कम्मधम्मसंजोगेण य दिट्ठो सुट्ठिएणं लवणाहिवइणा, ‘साहम्मिओ'त्ति काऊण तुट्टेण भणिओ ‘भद्द ! रयणायरो हं, तुट्ठो य तुह इमाए पंचनमोक्कारभत्तीए, ता गच्छाहि इओ जोयणसयपंचगसंठियरयणपुरपच्चासण्णवणसंडमज्झट्ठियमममित्तमणोरहजक्खसयासं, सो य मह वयणेणं जं किंचि तुम पत्थिहिसि तं सव्वं संपाडिस्सई' ति। तेण भणियं 'भयवं ! कहमहं तेत्तियं देसंतरं गंतुं चएमि ?' । तओ समप्पियं सुट्ठिएण से एगममयरसं दाडिमफलं, भणिओ य ‘एयस्स बीयाणि भक्खंतो वच्चेजसु, तओ महप्पभावेण छुहा-तण्हा-परिस्समाइवजिओ लहुं तत्थ पविस्ससि ।
एसो वि 'आएसो'त्ति भणित्ता पयट्टो गंतुं । पत्तो य थोवदिवसेहिं चेव तं वणं । दिटुं च नाणामणिविणिम्मियं डझंतकालागरु-कप्पूराइनिम्मियधूवगंधुद्धयाभिरामं साहयजणविहियपूओवयारं रयणमयमणोहरपडिमाहिट्ठियं मणोरहजक्खभवणं । तओ जाव तत्थ पविठ्ठो ताव पच्चक्खीहोऊण संभासिओ मणोरहजक्खेण 'भद्द ! किं रयणायरेण पेसिओ तुमं ?' । ‘एवं' ति तेण जंपिए भणियं जखेण 'जइ एवं तो गच्छ एयम्मि अदूरदेसट्ठिए रयणपुरे । एत्थ य सक्को नाम नरवई । सो य जं किंचि जत्तियं वा तुमं चिंतिहिसि तं सव्वं चउग्गुणं दाहिइ' ।
तओ गओ एसो नयरे जाव पिच्छइ तं सव्वं पि असि-मसि-किसि-वाणिज्जाइविरहियं पि पंचप्पयारभोगासेवणपसत्तं विविहकीलापरायणं । तत्थ य पेच्छंतो नाणाविहकोउगाई पत्तो रायमंदिरं । दिट्ठो य इंदो व्व विचित्तविणोएहिं ललमाणो जो जं चिंतइ तं तस्स चउगुणं पयच्छंतो नरवई । तं च दटूण पुच्छिओ एगो पुरिसो, अवि य'वाणिजाईअत्थोवजणरहिओ विजं इमो ललइ । पुरलोगो लीलाए तं कत्तो पावए अत्थं ?' ।।५०।। तेण भणियं
‘पायालाओ किं निग्गओ सि ?, पडिओ सि किं व गयणाओ ? ।
किं वा वि जलहिपाराओं आगओं ? पुच्छसे जमिणं' ।।५१।। कुमारेण जंपियं
१. ला० तो॥ २. ला० ओ नि' ॥ ३. ला० 'त्तपरायणो पत्तो ॥ ४. सं० वा० सु० व पवि ॥ ५. ला० विविहविणो ॥ ६. सं० वा० सु० च्छए ज° ॥

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326