SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २३८ सविवरण मूलशुद्धि प्रकरण चतुर्थ स्थानके धम्माओ वा चालिङ ति रोसेण इह समागओ, ता कयाइ एवं पि ववसई' त्ति भाविऊण जाव सुमरेइ पंचनमोक्कारं ताव उच्छल्लिऊणं जाणवत्तं गओ सो निययट्ठाणं । उत्तिण्णा सव्वे वि वणियउत्ता फलगाणि गहिऊण अण्णण्णदीवेसु। देवदिण्णेण वि समासाइयं फलयखंडं । पंचनमोक्कारपरावर्तणपरायणो य पत्तो तीरप्पएस, कम्मधम्मसंजोगेण य दिट्ठो सुट्ठिएणं लवणाहिवइणा, ‘साहम्मिओ'त्ति काऊण तुट्टेण भणिओ ‘भद्द ! रयणायरो हं, तुट्ठो य तुह इमाए पंचनमोक्कारभत्तीए, ता गच्छाहि इओ जोयणसयपंचगसंठियरयणपुरपच्चासण्णवणसंडमज्झट्ठियमममित्तमणोरहजक्खसयासं, सो य मह वयणेणं जं किंचि तुम पत्थिहिसि तं सव्वं संपाडिस्सई' ति। तेण भणियं 'भयवं ! कहमहं तेत्तियं देसंतरं गंतुं चएमि ?' । तओ समप्पियं सुट्ठिएण से एगममयरसं दाडिमफलं, भणिओ य ‘एयस्स बीयाणि भक्खंतो वच्चेजसु, तओ महप्पभावेण छुहा-तण्हा-परिस्समाइवजिओ लहुं तत्थ पविस्ससि । एसो वि 'आएसो'त्ति भणित्ता पयट्टो गंतुं । पत्तो य थोवदिवसेहिं चेव तं वणं । दिटुं च नाणामणिविणिम्मियं डझंतकालागरु-कप्पूराइनिम्मियधूवगंधुद्धयाभिरामं साहयजणविहियपूओवयारं रयणमयमणोहरपडिमाहिट्ठियं मणोरहजक्खभवणं । तओ जाव तत्थ पविठ्ठो ताव पच्चक्खीहोऊण संभासिओ मणोरहजक्खेण 'भद्द ! किं रयणायरेण पेसिओ तुमं ?' । ‘एवं' ति तेण जंपिए भणियं जखेण 'जइ एवं तो गच्छ एयम्मि अदूरदेसट्ठिए रयणपुरे । एत्थ य सक्को नाम नरवई । सो य जं किंचि जत्तियं वा तुमं चिंतिहिसि तं सव्वं चउग्गुणं दाहिइ' । तओ गओ एसो नयरे जाव पिच्छइ तं सव्वं पि असि-मसि-किसि-वाणिज्जाइविरहियं पि पंचप्पयारभोगासेवणपसत्तं विविहकीलापरायणं । तत्थ य पेच्छंतो नाणाविहकोउगाई पत्तो रायमंदिरं । दिट्ठो य इंदो व्व विचित्तविणोएहिं ललमाणो जो जं चिंतइ तं तस्स चउगुणं पयच्छंतो नरवई । तं च दटूण पुच्छिओ एगो पुरिसो, अवि य'वाणिजाईअत्थोवजणरहिओ विजं इमो ललइ । पुरलोगो लीलाए तं कत्तो पावए अत्थं ?' ।।५०।। तेण भणियं ‘पायालाओ किं निग्गओ सि ?, पडिओ सि किं व गयणाओ ? । किं वा वि जलहिपाराओं आगओं ? पुच्छसे जमिणं' ।।५१।। कुमारेण जंपियं १. ला० तो॥ २. ला० ओ नि' ॥ ३. ला० 'त्तपरायणो पत्तो ॥ ४. सं० वा० सु० व पवि ॥ ५. ला० विविहविणो ॥ ६. सं० वा० सु० च्छए ज° ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy