________________
देवदिन्नकथानकम्
२३७
इओ य सा बालपंडिया ण्हाण-विलेवण-विभूसाइवज्जिया पोसहनिरया आइंबिलाइकुणमाणी पाएण साहुणीवसहीए चिट्ठइ । तओ अण्णया आवज्जियचित्तेहिं भणिया सा साहुणी-जणय-जणणीसासू-ससुराइएहिं ‘वच्छे ! अइसुकुमालं ते सरीरं, ता मा एवमइदुक्करं तवं करेहि' । तीए विण्णत्तं'मा कुणह गुरू! खेयं, छम्मासा जाव ताव काहामि । कट्ठाणुट्ठाणमिणं, परओ पुण अणसणं घेच्छं।३७। जइ एइ न मे भत्ता परिपूरिय॑नियमणोरहो इहयं । तो तुम्हाण समक्खं नियमेण इमं वयं मज्झ' ।।३८।।
तेहिं भणियं ‘पुत्ते ! महंत देसंतरं गओ ते भत्ता, न छम्मासेहिं तत्तो आगंतुं पारिज्जइ, तो मा एवंविहं पइण्णं करेहि' । तीए लवियं ‘कया चेव एसा, न एत्थत्थे अण्णं किं पि भणियव्वं' । नाऊण से निच्छयं ठियाणि तुण्हिक्काणि ।
अण्णया य निवडतए महासीए अप्पावरणा अणावरिए य पएसे साहुणीउवस्सयस्संतो चेव रयणीए ठिया काउस्सग्गेणं । एत्थंतरम्मि य समागओ रइसेहरो नाम महानाहियवाई पयंडवाणमंतरो । दिट्ठा य सा तेण। तीए य रूवाइसयपरवसीकयमाणसेण पच्चक्खीहोऊण भणिया सा, अवि य'पडिवजसु मंबाले!, तुह गुणगणरंजिओजओ अहयं ! रइसेहरनामाणं देवं लक्खेहि मंसुयणु! ।।३९। देवो वि किंकरो हं अजप्पभिई तुहं पिए ! होहं । ता पडिवज्जसु मं जेण दुल्लहं पुण इमं देहं ।।४०।। पंचण्हं भूयाणं समुदाएणं इमं जओ जायं । न य अत्थि कोइ धम्मो, न य परलोगो न निव्वाणं' ।।४१।। एवं जपंतस्स वि तस्स न सा देइ उत्तरं जाव । ताव बलामोडीए आढत्तो भुंजिउं पावो ।।४२।। तीए तवतेएणं जाव न सक्केइ उग्गहं भेत्तुं । ताव विलक्खीभूओ रुट्ठो एवं विचिंतेइ ।।४३।। 'एईए भत्तारं मारेमि पइव्वयाएँ दुट्ठाए । जेणेसा तविरहे मरइ महासोयसंतत्ता' ।।४४।। नाऊण विभंगेणं कुमरं जलहिस्स मज्झयारत्थं । वेगेण हरिसियमणो पत्तो सो तत्थ वहणम्मि ।।४५।। विगरालरूवधारी जंपइ रे! सरह देवयं इ8 । बोलेमि जओ तुब्भं पोयमिणं अज्ज जलहिम्मि' ।।४६।। कुमरेणं सो भणिओ केणऽवराहेण ववससे एवं?' । पडिभणइ सुरो 'दुव्विलसिएण तुह दुट्ठभजाए'।४७। 'मह पुव्वचिंतियं निच्छएणसंभवइजेण तियसो वि ।जंपइएरिसवयणं' इयभाविय भणइपुण कुमरो।४८।
'जइ सा असिठ्ठचित्ता ता तं चिय किं न तियस ! सासेसि ?' ।
सो भणइ तवोतेएण तीऍ पभवामि नो अहयं' ।।४९।। तो कुमारो वि 'मिच्छट्ठिी को वेस महापावो, न य सक्किया णेण मह पिया चारित्ताओ
१. सं० वा० सु० य नियमणोहर(रह)सयाइं ॥ २. ला० ता ॥ ३. सं० वा. सु० न अत्थेत्थ(त्थत्थे) ॥ ४. ला० ए पए' ॥ ५. ला० ए रू' ॥ ६. ला० तो ।। ७. ला० एणं जओ इमं जा ॥ ८. ला० °हादुक्खसं ॥ ९. सं० वा० सु० वई इ॥ १०. ला० य तियस ! किंन सा ॥ ११. ला० तओते ॥ १२. ला. तओ कु ॥ १३. ला० ण सक्कि॥