________________
२३६
सविवरण मूलशुद्धि प्रकरण चतुर्थ स्थानके 'मा कयाइ एसा निवारइ !' त्ति मण्णमाणेहिं भणिया सुण्हा से जणएहिं 'वच्छे ! देसंतरं गंतुकामो दीसइ ते भत्ता'। तीए भणियं “ताय ! तुब्भेहिं जायस्स सप्पुरिसपयमणुवत्तमाणस्स अजउत्तस्स जुत्तमेवेयं, यत उक्तम्स्थानत्यागं करिष्यन्ति सिंहा: सत्पुरुषा गजा: । स्थाने चैव मरिष्यन्ति काका: कापुरुषा मृगाः' ।।३६ ।।
तमायण्णिऊण ताणि वि तह चेव चिंतिऊण ठियाणि तुण्हिक्काणि । संवूढे य कुमारे नियरासिसमप्पणेण कया चउरासी वणियपुत्ता कुमारस्स सहाया सेट्ठिणा । तओ समागए सोहणदिणे गइंदारूढो वियरतो महादाणं निगंतूण ठिओ पत्थाणमंगले कुमारो । बालपंडिया वि पहाणकरेणुयारूढा कयउक्किट्ठसिंगारा पप्फुल्लवयणपंकया गया कुमारदसणत्थं । खणंतरेण विण्णत्तो 'सामि ! देह आएसं' । कुमारेण वि लोयाणुवित्तीए आवीलसमण्णियं दिण्णं करबीडयं । तीए वि मुहे पक्खिविऊण 'सामि ! पुणरवि तुमे दिण्णो चेव पविसिही मम मुहे तंबोलो' त्ति भणंतीए बद्धा वेणिया, पहठ्ठमाणसा चेव गया नियगेहे । लोगो वि तं तारिसं दळूण तह चेव चिंतंतो पविठ्ठो नयरं ।
कुमारो वि 'अहो ! विचित्तं इत्थीण चेट्ठियं, तं न नजइ को वि परमत्थो' त्ति भावमाणो पयट्टो अग्गओहुत्तो । कमेण य पत्तो गंभीरयं नाम वेलाउलं, जाव गयवर व्व पहाणपासाओ व्व सुरयणो ब्व मुणिवरो व्व नरनाहो व्व मयरहिओ, पेयवणं व संखदरिसणं व महासंखकुलाउलो, रहवर व्व सचक्को, देवकुलं व सपीढो, सेण व्व ससफरिओ, अब्भुट्टितो व्व उटुंतमहंतकल्लोलेहिं, आलिंगयंतो व्व तरंगमालाबाहाहिं, हक्कारितो व्व संखुब्भमाणजलयरमहानिनाएहिं, हसंतो व्व फेणट्टहासेहिं, आलवंतो व्व विहंगजंपिएहिं, दिट्ठो रयणायरो । पूइऊण य तं निरूवियाइं जाणवत्ताई। ताण य मज्झाओ जिणवयणं व अक्खयं गुणाहारं सुचीवरऽद्धासियं नेगमाइट्ठाणं वरसियवर्ड महत्थुप्पत्तिकारणं समोसियजणकयविहवं बुडंतजंतुसंताणतारणक्खमं पहाणदेवयाहिट्ठियं भाडियं महाजाणवत्तं । संकामियं समत्थं पि तत्थ भंडं ।
तओ संगहिएसु-तंदुल-कणिक्का-जल-कट्ठाईसु काऊण गुरु-देवपूयं, दाऊण महादाणं सपरियणो समारूढो जाणवत्ते । तओ समागयाए जलहिवेलाए समाणिएसु पूयाविहाणेसु उब्भियासु नाणाविहपडागासु संचारिएसु आवल्लएसु उक्खित्तासु नंगरासु उड्डीकएसु कूवएसु उब्भिएसुं सिडेसुं उवउत्तेसुं कुच्छिधार-कण्णधार-गब्भे-जय-निजामएसुं विमुक्क(क) बंधणेहिंतो जाणवत्तं । साणुकूलवायजोगेण य थोवदिवसेहिं चेव ओगाढं बहूई जोयणाई जलहिमज्झे ।
१. सं० वा० सु० ‘रय त्ति ॥ २. सं० वा० सु० 'माणेण भ ॥ ३. सं० वा० सु० गयंदा ॥ ४. सं० वा० सु० यरंतओ म' || ५. ला० °ण य वि' ॥ ६. सं० वा० सु० 'ए मुहे ॥ ७. सं० वा० सु० गो तं ॥ ८. ला० इत्थीचे || ९. ला० ताव ॥ १०. सं० वा० सु० महरहि ॥ ११. ला० णट्टहा' ॥ १२. सं० वा० सु० 'मासासियजणं कय ॥ १३. सं० वा० सु० संतारण || १४. ला० ण य गुरुदेवयपूर्य, दाऊण य म ||