SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ देवदिनकथानकम् २३५ ता दव्वविढवणत्थं नियनाहं पेसिऊण अण्णत्थ । पुण्णोवजणनिरया सयं च चिट्ठामि, जेणं सो ॥२४॥ विढवइ पभूयदव्वं' इय चिंतिय जा गिहम्मि संपत्ता । ता नियपई नियच्छइ चिंताभरसायरे पडियं ॥२५॥ तं च तारिसं दळूण पुच्छियं तीए 'नाह ! किमुव्विग्गो विय लक्खीयसि ? । तेण भणियं “पिए ! अस्थि महंतमुव्वेगकारणं, जओ अहमज कयसविसेससिंगारो मित्तमंडलपरिवारिओ दिह्रो दोहिं पुरिसेहिं, ताणिक्केण लवियं एसो च्चिय सलहिज्जइ एक्को जो ललइ विविहरिद्धीए। वियरइ य महादाणं निरंतरं मत्तहत्थि व्व' बीएण तओ भणियं 'किं भद्द ! पसंसिओ तए एसो । जो पुव्वपुरिसअज्जियलच्छिं जणणिं व भुंजेइ।२७। जो नियभुयदंडज्जियलच्छीए कुणइ एरिसं चिढं । तं चिय मण्णामि अहं सप्पुरिसं, कुपुरिसं इहरा' ।२८। ता पिए ! देसंतरं गंतूण नियभुयादंडेहिं जाव नोवजिया लच्छी न ताव मे चित्तस्स निव्वुई भवई"। तीए वि हरिसभरनिब्भरंगीए जंपियं “नाह ! सुंदरो तेऽभिप्पाओ, जओ सोच्चिय सुहओसोचेव पंडिओसो विढत्तविण्णाओ । जो नियभुयदंडज्जियलच्छीएँ उवज्जए कित्ति।२९। ता नाह ! पुजंतु ते मणोरहा, करेहि जहासमीहियं" । तेण चिंतियं “पवसिउकामे भत्तारे न का वि नारी एवं जंपइ, जओपवसंते भत्तारे सोक्खं नारीण जाइ नणु सव्वं । साहीणपिययमाणं हवंति संसारसोक्खाइं ।।३०।। एसा य अभिन्नमुहराया एवं जंपइ ता नूणं अन्नासत्ता भविस्सइ, सोहणं च एवं जओ एसा वि पडिबंधट्ठाणं न संजाया" । काऊण निच्छयं गओ जणयसयासे विण्णत्तो य, यथा'तात ! मामनुजानीहि, धनोपार्जनकाम्यया । गच्छाम्यहं विदेशेषु, करोमि पुरुषक्रियाम्' ।।३१।। जनकेनोक्तम्'विद्यते विपुलं वत्स ! कुलक्रमसमागतम् । धनं ते दानसम्भोगविलासकरणक्षमम् ।।३२।। तत् तदेव नियुञ्जानस्तिष्ठात्रैव निराकुल: । यतो वियोगं ते वत्स ! नैव सोढुमहं क्षमः' ।।३३।। देवदिन्नेनोक्तम्'या पूर्वपुरुषैस्तात ! भूरिलक्ष्मीरुपार्जिता । तां भुञानस्य सत्पुंस: कथं न त्रपते मन: ? ।।३४।। तत: प्रयच्छ मेऽनुज्ञां प्रसादाइँण चेतसा । स्वभुजोपात्तवित्तेन येन कीर्तिं करोम्यहम्' ।।३५।। तओ निच्छयं नाऊण विसज्जिओ जणणि-जणएहिं । जाव काउमाढत्तो सव्वं सामगिं तओ १. सं० वा० सु० विहवरि ॥ २. ला० जमेसा वि ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy