SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २३४ सविवरण मूलशुद्धि प्रकरण चतुर्थ स्थानके भणियं कुमारेण ?' । तेण जंपियं ‘एयं' ति । तओ तीए विण्णायपरमत्थाए पढियंकोट्टह हारु न घल्लियइ, जेण कुणइ धणनासु । सो हियडइ पर धारियइ, सयलसुहहँ आवासु' ।।१९।। · अस्यायमभिप्राय: 'कोट्टात्' प्राकारात् 'हार:' कुमार: 'न प्रक्षिप्यते' न निष्कास्यते येन करोति धननाशम्, किन्तु हृदयस्थ एव धार्यते येन सुखावास:, इति हृदयम् । जणएण तमबुज्झमाणेण न किंचि जंपियं । तीए वि 'वियड्डयाए एयं पओयणं सिज्झिस्सइ'त्ति भाविऊण पत्थावेण विण्णत्ता जणणी ‘अंब ! देह मं देवदिण्णस्स' । जणणीए भणियं 'वच्छे ! पंडिया वि किमयाणा विव जंपसि ?, जओ तुह जणओ वि तस्स कम्मयरो ता कहं तुह तेण सह संबंधो भविस्सइ ?, ता अण्णं किं पि समाणविहवं वरेसु' । तीए भणियं 'अंब ! करेहि ताव जत्तं, अण्णहा मंचयनिवडियाणं भूमी' । तहट्ठिया चेव । तओ तीए दढाणुरायं लक्खिऊण मुद्धाए विण्णत्तं जहट्ठियं चेव चंदप्पहाए । तीए वि साहियं भत्तुणो तेण भणियं “पिए ! सामण्णपुत्तो वि कम्मयरो अम्हाणं से जणओ, परं ममावि कहियं कुमारवयंसएहिं जहा 'कुमारो वि तीए दंढमणुरत्तो' ता कुमारभावमुवलक्खिऊण जहाजुत्तं करिस्सामो' । पत्थावेण य जहा कुमारो निसुणेइ तहा पढियं सेट्ठिणा'न त्यजेत् पितृ-मित्राणि, पन्त्या अपि न विश्वसेत् । तद्धनं च न गृह्णीयात्, स्वदासीं नैव कामयेत्' । २० लक्खियजणयभावेण य जंपियं कुमारेण 'ताय ! दुब्बलयभित्ती निवडमाणा अभिंतरनिवडिया उदाहु बहिनिवडिया सोहणा ?' । सेट्ठिणा भणियं 'अभिंतरनिवडियाए न किंचि इट्टगाइयं विप्पणस्सइ, अओ ईइसा चेव सोहणा' । तेण भणियं 'जइ एवं तो किमेयारिसं जंपियं तुब्भेहिं ?'। सेट्ठिणा वि तब्भावं लक्खिऊण कओ महाविभूईए वीवाहो । पइदिणपवड्डमाणाणुरायाई सविसेससिंगारुब्भडाइं च जाव चिट्ठति ताव केणइ पओयणेण य बहिनिग्गयं बालपंडियं दद्दूण नियसहीमुद्दिसिऊण जंपियं एगाए महिलाए, अवि य'सहि ! पुण्णभाइणीणं मज्झे एयाएँ दिज्जए रेहा । जा एवंविहगेहे पत्ता बहुरिद्धिवित्थारे' ॥२१॥ इयरीए भणियं___'सहि ! मा जंपसु एवं, गयविहवनरेण जइ समुव्बूढा । कुणइ महंतं लच्छिं तो हं मण्णामि पुण्णवई' ॥२२॥ तं सोऊणं वयणं चिंतइ अह बालपंडिया एवं । 'परिणइसुंदरमेयं वयणमहो ! जंपियमिमीए ॥२३॥ १. ला० कोहि ॥ २. ला० परि ।। ३. सं० वा० सु० वि न वियड्याए पविणाब एयं ।। ४. सं० वा० सु० दढाणुरत्तो ॥ ५. ला० उयाहु ।। ६. ला० अओ सा चेव ।। ७. सं० वा० सु० केणय प॥ ८. ला० विजए॥ ९. सं० वा० सु० ण जं समु।
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy