________________
देवदिन्नकथानकम्
वियाणिस्सामि ?' । सेट्ठिणा जंपियं 'पढमं चेव संखिऊण पगुणीकाऊण मेलेज्जसु' । सो वित करेइ । इयरो वि जं जं पडिहाइ तं तं देइ । एवं च वच्चए कालो । इओ यअत्थि तण्हाभिभूयस्स मुद्धाए भारियाए कुच्छिसमुब्भवा अइरूवस्सिणी बाला नाम कण्णया । 'अइपंडित लोएण बालपंडिय त्ति नामं कयं । सा य परिब्भमंती गया दिट्ठिगोयरं देवदिण्णस्स । हू चिंतियमणेण । अवि य
२३३
1
“अकरप्फंसमिमीए नूणं रूवं विणिम्मियं विहिणा । जेण कराऽऽलिद्धाणं न होइ एयारिसी सोहा ॥१०॥ सव्वाण वि रमणीणं मन्ने घेत्तूण रूवलावण्णं । विहिणेसा निम्मविया, कहऽण्णहा एरिसं रूवं ? ।। ११ । अवियारा वि य बाला जहिं जहिं जाइ मंथरगईए । तहियं तहियं तरुणा मयणेण परव्वसा हुंति ।।१२।। किं बहुणा ?, निम्मविया एसा मयणस्स नणु पयावइणा । बहुनरवसियरणत्थं महोसही फुरियतेइल्ला। १३ । सोच्चि धण्णो, सो चेव सूहवो, तस्स जीवियं सहलं । ईऍ वयणकमले अलि व्व जो पियइ मयरंदं ॥ १४ ॥
किं तस्स जीविएणं ऍईए थणथलीऍ उवरिम्मि ।
अइवित्थडम्मि जो न वि लोट्टइ दंडाऽऽहयअहि व्व ? ।। १५ ।।
किं वा वि हु बहुएणं ?, सुरयमयनिवहतियससरियाए । एईए सव्वंगे मज्जइ हंस व्व सो धण्णो” ।१६। इय अच्वंतणुरत्तो चिंतइ “कह मज्झ होहिई एसा ? । हुं, नायं 'से जणयं करेमि दाणाइसंगहियं ।।१७।। जओ भणियं
जं गिण्हिऊण इच्छइ तं पढमं आमिसेण गिण्हा ।
११
पच्छा आमिसलुद्धो काहिइ कज्जं अकज्जं वा ॥ १८॥
जई एयं न पावेमि तो अवस्स मए इओ निग्गंतव्वं, ता जाणावेमि केणइ अलक्खोवारण एवं से जणस्स तीए य" ।
१४
तओ दिण्णो अ॒ण्णम्मि दिणम्मि पहाणहारो तहाभिभूयस्स । तेण भणियं 'सामि ! किमेस हारो ?' । कुमारेण भणियं 'हारो हं, तुमं पुण पडिहारो, ता तुह समप्पिओ जहाजुत्तं करेासि । तेण वि वयणपरमत्थमयाणमाणेण तदुवरोहेण गहिओ । समप्पिओ बालपंडियाए । तीए पुच्छियं 'ताय ! किमेस हारो ?' । तेण भणियं 'दिण्णो देवदिण्णेण' । तीए वि तद्दंसणाओ तह च्चेव समुप्पण्णरागौइरेगाए पुव्वमेव लक्खियकुमारभावाए परमत्थवियाणणत्थं पुच्छियं ‘ताय ! किं पुण
१. सं० वा० सु० मिल्लिज' ॥ २. ला० वि तं तहे ॥ ३. सं० वा० सु० य तण्हाभूय ॥ ४. ला० कुच्छिं ॥ ५. ० 'ण चिंति ॥ ६. सं० वा० सु० करालिद्धाए ॥ ७. ला० एईऍ थणत्थली ॥ ८. ला० 'मह(य)वद्धतिय° ॥ ९. सं० वा० सु० सव्वंगं ॥ १०. ला० गिन्हेह ॥ ११. ला० सबद्धो काही कज्जं ।। १२. सं० वा० सु० °इ य एवं न ।। १३. सं० वा० सु० अण्णदि ॥ १४. सं० वा० सु० मं पाडि ॥ १५. ला० 'गाए पु° ॥