________________
देवदिन्नकथानकम्
२३९
'मारूससु, सच्चं चियजलनिहिपाराऑआगऑअहयं । पोयविवत्तीऍइहं, ताकहसुजहट्ठियंसव्वं' ॥५२॥
पुरिसेण लवियं'जइ एवं तो निसुणसु, एसो अम्हाण संतिओ राया । पच्चासण्णवणत्थं पइदियहं भद्द ! सत्तेणं ।।५३।। साहेइ महपभावं नामेण मणोरहं महाजक्खं । तुट्ठो य देइ रण्णो महामहंतं वरं एसो ।।५४।। तस्स पभावेण निवो जत्तियमेत्तं जणो विचिंतेइ । तत्तियमेत्तं अत्थं सव्वं पि चउगुणं देई' ।।५५।।
ते सोऊण चिंतियं कुमारेण “जइ एवं तो किमेइणा पणइएण ?, तं चेव जक्खं साहेमि, परं पेच्छामि ताव-कहं राया साहेइ ?" । तओ गओ जक्खालए, रुक्खंतरिओय ठिओ पच्छण्णो जाव अइक्कंते रयणीपढमजामे समागओ करवालबीओ राया, पूइऊण विण्णत्तो अणेण जक्खो, अवि य'भो भो जक्ख महायस ! अचिंतमाहप्पसत्तिसंजुत्त! । कयसत्तुत्तमभत्तयस मत्तसत्तोहपरिताए(?ण) ।५६। पच्चक्खो होज्ज मम' झड त्ति जालावलीकरालम्मि । पक्खिवइ अग्निकुंडे अप्पाणं सक्कनरनाहो ।।५७।
तओ जक्खेण उक्खित्तो सत्तीए, सित्तो य कुंडियानीरेण जाओ पुणण्णवो, भणिओ य ‘भो महासत्त! वरं वरेहि' । तेण भणियं 'जइ एवं तो तुहप्पभावेण जो जं चिंतइ तस्स तं चउग्गुणं देजामि' । ‘एवं होउ'त्ति जखेण पडिभणिए पणमिऊण गओ राया नियट्ठाणं ।
बीयदिणे तेणेव कमेण विण्णविऊण जखं दिण्णा जलणकुंडे झंपा देवदिण्णेणं । तहेव जाओ वरओ जक्खो । देवदिण्णेण वि 'तुह चेव पासे चिट्ठउ'त्ति भणिऊण दिण्णा बीया झंपा । पुणो वि दिण्णो जक्खेण बीओ वरो । एवं तइयवारांए वि दिण्णो । पुणो वि चउत्थवाराए जाव देइ झंप ताव गहिओ बाहाए जक्खेण, भणिओ य ‘भद्द ! एसा सिरत्तयाऽऽलिंगिया पहाणसत्ती दिण्णा मम इंदेण, एईए पभावेण देमि तिण्णि वरे, न उण अहिए, ता मग्गसु जं वा रोयई' । देवदिण्णेण भणियं 'जइ एवं तो एक्कवरेण जा रण्णो सिद्धी तं एक्कसिं साहिओ जावजीवं पि मम पयच्छ, बीएण मए जीवंतए न अण्णस्स दायव्वा, तइयं पुणो वि पणइस्सं' । ‘एवं ति जक्खेण पडिवण्णे ठिओ पच्छण्णो ।
इत्थंतरम्मि समागओ राया । निवारिओ जक्खेण । राइणा भणियं 'किं कारणं निवारेसि ?'। जक्खेण भणियं 'दिण्णा तिण्णि वि वरा एगस्स महासत्तस्स' । तओ [गओं विमणदुम्मणो राया
१. ला० भणियं ॥ २. ला० तं च सो ॥ ३. ला० ता कहं ।। ४. सं० वा० सु० 'रियउवट्ठिओ ॥ ५. सं० वा० सु० 'इओ विण्ण|| ६. सं. वा० सु० समत्तसत्तेसु परि ॥ ७. ला० हमुपरित्त ।। ८. ला० ममं, ति झत्ति ।। ९. ला० प्पसाएण॥ १०. सं० वा० सु० ए दि॥ ११. सं० वा० सु० मणियं भद्द॥ १२. सं० वा० सु० वो ।। १३. सं० वा० सु० ण य भ' ॥ १४. सं० वा० सु० जा च रण्णो ॥१५. ला० जीयंत ॥ १६. ला० पाठ पतनम् ॥