________________
२४०
सविवरण मूलशुद्धि प्रकरण चतुर्थ स्थानके नियगेहे, निवण्णो य सयणीए । तत्थ य तत्तवालुयाखित्तमीणस्स व दंडाहयभुयंगस्स व वागुरापडियहरिणस्स व तल्लव्वेल्लिं कुणमाणस्स वोलीणा रयणी राइणो । पभाए य गओ रायदंसणत्थं कुमारो । दिद्वं च सोगाभिभूयं सव्वं पि रायमंदिरं । पुच्छिओ य कोइ जहा 'किमज्ज सोगाभिभूयं सव्वं पि रायमंदिरं दीसइ ?' । तेण सिढे 'भद्द ! जओ अज अम्ह सामी केणावि कारणेण जलणं पविसिस्सइ, तेण सोगाभिभूयं सव्वं पि रायमंदिरं' । कुमारेण जंपियं 'जइ एवं तो धीरा भवह, जेण सव्वं पि सुत्थं करेमि' । त्ति समासासिऊण गओ रायसमीवे । भणियं च ‘देव ! किमेयमियरजणचिट्ठियं तुब्भेहिं समाढतं ?' । राइणा भणियं ‘भद्द ! किमेयाए तुज्झ चिंताए ?' । तेण जंपियं 'देव ! कारणवसेण पुच्छामि, ता महोवरोहेण साहेउ देवो' । अइनिब्बंधं नाऊण कहियं नरिदेण "भद्द ! दाणवसणं महंतमत्थि, तं च जक्खप्पसाएण पूरियमित्तियं कालं, अज्ज पुण तप्पसायविरहियस्स न संपज्जइ, किंच 'तविरहियस्स किं जीविएणं ?' ति चिंताए एयमाढत्तं” । तेण भणियं 'जइ एवं तो अज्ज प्पभिई मह सिद्धीए आजम्मं पि चिरंतणट्ठिईए देसु दाणं, मा य जक्खं साहिजसु' । तओ अणिच्छमाणेण वि महया निब्बंधेण पडिवण्णं नरिदेण । इयरो वि पुणो वि गओ वणसंडे । तहिं च जाव एगम्मि सरोवरे मज्जिऊण उत्तरइ ताव भणिओ एक्काए मज्झिमवयाए नारीए 'महाभाग ! कुओ किं निमित्तं वा इहाऽऽगओ सि ?' । तेण भणियं 'जलहिपाराओ समागओ सुट्ठिएण लवणाहिवइणा तुट्टेण पेसिओ मणोरहजक्खसगासं' । तओ तीए हरिसियमणाए जंपियं 'जइ एवं तो उवविसाहि एव तरुवरच्छायाए जेण साहेमि किंपि रहस्सं' । तव्वयणमणुयत्तमाणो य उवविठ्ठो एसो । सा वि उवविसिऊण साहिउमाढत्ता जहा
___ “अत्थि गयणाभोगलग्गसिहरसयसंकुलो समत्थविजाहरावासो रयणविणिम्मियजिणभवणविभूसिओ वेयड्डो नाम गिरिवरो । तत्थ गयणवल्लहं नाम नयरं । तं च परिपालए समत्थविजाहरनरिंदचूडामणी चंदसेहरो नाम राया । तस्स य सयलंतेउरप्पहाणाओ सिरिकंता - कणगमाला - विजुमाला - मेहमाला - सुतारा - नामाओ पंच महादेवीओ । ताणं च जहासंखं कणगप्पहा - तारप्पहा - चंदप्पहा - सूरप्पहा - तेलुक्कदेवी - नामाओ सयलकलाकुसलाओ रूवाइविणिज्जियामरसुंदरीओ पंच दुहियाओ । ताणं च कएण पुच्छिओ जणएण नेमित्तिओ चंदसेहरेण 'को एयाणं भत्ता भविस्सइ ?' । नेमित्तिएण भणियं 'जो तुह कणिट्ठभाया सूरसेहरो नाम आसि तो मरिऊण मणोरहजक्खो समुप्पण्णो, तए सह अन्ज वि भाइसिणेहेण वट्टइ, तस्स पासट्ठियाणं एयाणं समीहियवरसंपत्ती भविस्सई' । तओ जणएण समप्पियाओ ताओ मणोरहजक्खस्स ताणत्थं । एएण कयाओ इयरपुरिसदुइंसणाओ एक्कगुण-दुगुणतिगुणाइयाओ सरीरलेसाओ देवकुलासण्णपायालगिहे पच्छण्णीकयाओ चिट्ठति, ता जइ कहिंचि तुह एस जम्मणियं वियरइ तो तुमं ताओ मग्गेसु, अहं च
१. ला० कुणंतस्स ।। २. सं० वा० सु० व्वं पदीसइ ।। ३. ला० ता ॥ ४. ला० संलत्तं ॥ ५. ला० कओ ॥