SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २४१ देवदिन्नकथानकम् ताणं चेव अंबधाई वेगवई नाम तुह रूवाइगुणगणावज्जिया एवमुवइसामि" ।' कुमारो वि 'जमंबा आणवेइ तं कीरई' त्ति जंपिऊण गओ जक्खसगासे । विण्णत्तो य 'भयवं ! देहि मे तइयवरेण जाओ तुह पासे चिट्ठति पायालगिहगयाओ कण्णयाओ । 'नूणं ताहिं चेव जायाणुरागाहिं अप्पा एयस्स दंसिओ भविस्सइ, कहऽण्णहा एस वियाणइ ?' त्ति चिंतिऊण जंपियं जखेण 'वच्छ ! अस्थि कण्णयाओ परं अच्चंतदुरालोयतेयाओं' । कुमारेण भणियं ‘होंतु, तहा वि पयच्छ' । तओ दंसियाओ तइलोक्कदेविवज्जियाओ चत्तारि कण्णयाओ । ताणं च कुमारसमीवागयाणं पणट्ठाओ जक्खकयलेसाओ । कुमारेण भणियं 'पंचमं किं न देसि ?' । जखेणे जंपियं 'जओ सा एयाण चउण्हं पि सयासाओ तिगुणतेया अइदुरालोया' । कुमारेण लवियं 'तहा वि दंसेहि ताव' । तओ पयडीकया सूरमुत्ति व्व दुइंसणा । सा वि कुमारसमीवागया जाया साभाविया। सव्वाओ वि तं दद्दूण जायाओ गाढाणुरायाओ । विम्हिएणं य जक्खेण ‘एयसंतियाओ चेव एयाओ' त्ति चिंतिऊण भणियाओ ‘वच्छे ! किं तुम्हाण रोचए एस भत्ता ?' । ताहिं भणियं 'ताय ! महापसाओ' । मणोरहेण जंपियं ‘अत्थि एयस्स अच्चंतगुणालया जेठ्ठभारिया, तविणयपराण चेव एस भत्ता भवइ । ताहिं भणियं को जेठ्ठभगिणीए विणयम्मि विरोहो ?' । तओ दिण्णाओ जक्खेण। हक्कारिऊण य चंदसेहररायं कओ महाविभूईए विवाहो । दिण्णं च जखेण तासिं महादाणं । तओ तेलोक्कदेवीए भणियं 'ताय ! बाइयाए किं दाहिसि ?' । तओ जक्खेण समप्पियं मुद्दारयणं । तीए भणियं 'किमित्तिएण ?' । तेण भणियं 'पुत्ते ! इत्थ चिंतामणिरयणं चिट्ठई' । तओ हरिसियाए गहियं तीए । सम्माणिऊण जक्खं गओ चंदसेहरो । ताहिं वि विजापभावेण विउरुब्वियं वासभवणं। तत्थ य ताहिं समं वियड्ढविणोएण विलसिऊण पत्तो कुमारो । एत्थंतरम्मि भवियव्वयानिओगेण 'किमम्ह बाइया कुणइ ?' ति अवलोयणीविजाए अवलोइयं तलोक्कदेवीए जाव 'पडिपुण्णो अवही, नाऽऽगओ मे भत्त त्ति पभाए अणसणं गिहिस्सामि' त्ति कयनिच्छया मलमलिणपंचचीवरावरियसरीरा काउस्सग्गसंठिया दिट्ठा बालपंडिया । तओ ‘पहाए एसा महाणुभावा अगच्छंते अजउत्ते नियमा अणसणं गिण्हई' त्ति भाविऊण गया जक्खसमीवं । साहिओ परमत्थो । तेण वि ‘एवमेयं' ति नाऊण भणिया 'वच्छे ! लहुं चेव वच्चह जओ पहायप्पाया रयणी । दिण्णो य सहाओ नियकिंकरो धरणीधरो नाम जक्खो । तेण वि विउब्वियं महाविमाणं, पूरियं रयण-मणि-मोत्तिय-विद्दुम-कणगाइ-याणं । आरोविओ सुहप्पसुत्तो चेव कुमारो । समारूढाओ सपरियणाओ ताओ । उक्खित्तं अंगुलियाए धरिऊण धरणीधरेण विमाणं । तओ वेगेण जाव वच्चइ ताव किंकिणीजालरवेण विउद्धो कुमारो 'किमेयं ?' ति पुच्छिया १. ला० गमई ॥ २. ला० देह ॥ ३. सं० वा० सु० णय त्ति जंपियं ॥ ४. ला० तेलोक ॥ ५-६. ला० °ण भणियं ।। ७. सं० वा० सु० रमोत्ति ।। ८. ला० °ण जक्खे ॥ ९. ला० रोयए ॥ १०..सं० वा० सु० °णं । तेलो' ॥ ११. सं० वा० सु० तओ चेव अवसेण जाव ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy