________________
२४२
सविवरण मूलशुद्धि प्रकरण चतुर्थ स्थानके
तेलुक्कदेवी । तीए वि सव्वं साहियं ।
तओ पेच्छंतो गामाऽऽगर-नगराइमंडियं मेइणीतलं पत्तो झत्ति नियनयरे । दिट्ठा य साहुणीवसहीए काउस्सगट्ठिया बालपंडिया । तं च दद्दूण पक्खित्तं तदुवरि तेलोक्कदेवीए देवदूसं । तओ संभंताए ‘नमो अरहंताणं' ति काउस्सगं पारिऊण निरूवियं उवरिहुत्तं । दळूण य विमाणं ससज्झसा पविठ्ठा अब्भंतरे । 'किमेयं ?' ति पुच्छियाओ अजाओ । ताहिं कहियं 'तुह तवप्पभावेण देवागमो भविस्सइ त्ति संभाविज्जई' । जाव एवं जपंति ताव तत्थेव अवयरियं विमाणं । उग्गओय अंसुमाली । इयराणि वि उत्तरिऊण विमाणाओ निसीहियं काऊण पविठ्ठाणि अब्भंतरे । पणमियाओ साहुणीओ । इयरा वि दट्रूण नियदइयं संभंता अब्भुट्ठिया । पडियाओ ताओ तीए चलणेसु । तमायण्णिऊण समागओ रायाइनयरलोगो जणयाइसयणवग्गो य । तओ विसज्जिऊण धरणीधरं सव्वदव्वं गहाय महाविभूईए गओ नियगेहं । पारद्धं वद्धावणयं ।
एत्थंतरे पुच्छिओ कुमारो वणियउत्तवत्तं तप्परियणेण । तओ जावऽज कुमारो वि पडिवयणं न देइ ताव विजापहावेण विण्णायपरमत्थाए ‘मा रसे विरसो होउ' त्ति भाविंतीए दिण्णमुत्तरं तलोकदेवीए, जहा 'अजउत्तो विमाणेण लहुं चेवाऽऽगओ, ते वि भूपयारेण पट्ठिया कालेणाऽऽगमिस्संति' । 'अहो ! वयणकोसल्लं मम पियाए' त्ति रंजिओ कुमारो ।
पइदिणं च जाव पुच्छंति लोगा ताव बालपंडियानिमित्तदिण्णचिंतामणिरयणप्पभावेण कुमारेण सुमरिओ जक्खो । तक्खणं चेव समागओ एसो । भणियं च तेण किं निमित्तमहं सुमरिओ?' । कुमारेण भणियं 'जेण तुह धूयाकयमुत्तरं नित्थरिउं न पारेजई' । जक्खेणुत्तं 'जइ एवं तो अहं ते सव्वे संपाडिऊण सिग्घमागमिस्सामि' । कुमारेण भणियं ‘पसाओ' । अणुट्टियं च सव्वं जहाऽभिहियं जक्खेण । एवं च कुमारस्स इहलोए चेव दाणफलोवणीयचिंतामणिरयणप्पहावेणं संपजंतसयलसमीहियस्स जिणसाहुपूयापरायणस्स दीगाईणं दाणं वियरंतस्स सव्वहा पुव्वचिंतियनियमणोरहे पूरंतस्स पंचप्पयारं विसयसुहमणुहवंतस्स वोलीणो पभूयकालो । जाया जोग्गपुत्ता ।
अण्णया तत्थ समागया विहरमाणा सीलसागराभिहाणा सूरिणो । निग्गओ तेसिं वंदणवडियाए सभारिओ देवदिण्णो । वंदियाभावसारं सपरिवारा सूरिणो । लद्धासीसो य निसण्णो सुद्धभूमीए । समाढत्ता य धम्मदेसणा सूरीहिं; अपि च-लब्धायां सामय्यां धर्म एव यत्नो विधेय:, उक्तं च
१. ला० ओ अं॥ २. ला० °या । निवडियाओ य ताओ ।। ३. ला० ययगेहं॥ पारद्धं चेव वद्धा॥ ४. ला० 'त्तवुत्तंतं परि ॥ ५. ला० "ज कु॥ ६. ला० जाए परिहाविऊण विण्णा ।। ७. ला० पुच्छति लोगो ताव ।। ८. ला० समरि ॥ ९. सं० वा० सु० च जहा ॥ १०. ला० °वं कुमा' ॥ ११. ला० णाइदाणं॥ १२. ला० णो य पभू' ॥ १३. ला० या य तत्थ ।। १४. ला० या य भाव ॥ १५. सं० वा० सु० परियणा सू॥