SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ देवदिन्नकथानकम् २४३ भो भव्या ! भवभीमसागरगतैर्मानुष्य-देशादिका, सामग्री न सुखेन लभ्यत इति प्राय: प्रतीतं सताम्। तद्युष्माभिरिमां पुरातनशुभैरासाद्य सद्योऽनघां, सर्वज्ञप्रतिपादिते प्रतिदिनं धर्मे निवेश्यं मन: ।।५८ ।। स च द्वेधा समाख्यात: साधु-श्रावकभेदत: । यत्नस्तत्रैव कर्तव्यो, यत उक्तं मनीषिभिः ।।५९।। तावदुःखान्यनन्तानि, तावद्रागादिसन्ततिः । प्रभव: कर्मणस्तावत्, तावजन्मपरम्परा ।।६०।। विपदस्तावदेवतास्तावत् सर्वा विडम्बनाः । तावद्दीनानि जल्पन्ति नरा एव पुरो नृणाम् ।।६१।। तावद्दौर्गत्यसद्भावस्तावद्रोगसमुद्भवः । तावदेव बहुक्लेशो घोर: संसारसागर: ।।६२।। यावन्न लभ्यते जीवैः सद्धर्मोऽयं जिनोदित: । यदा तु सत्त्वैर्लभ्येत कथञ्चिदैवयोगत: ।।६३।। तदा निधूय पापानि यान्ति ते परमां गतिम् । अनन्तानन्दसम्पूर्णां नि:शेषक्लेशवर्जिताम् ।।६४।। तओ संजायचारित्तपरिणामेण विण्णत्तो गुरू देवदिण्णेण 'जाव कडंबसत्थं करेमि ताव पव्वजागहणेणं संपाडिस्सामि तुम्हाऽऽएसं' । गुरूहि भणियं ‘मा पडिबंधं करिजसि' । 'इच्छं' ति भणिऊण गओ नियगेहे । ठावियो जेट्टपुत्तो धणवई नाम कुटुंबे । तओ कीरमाणीसु जिणाययणेसु अट्ठाहियामहिमासु, पडिलाहिज्जमाणेसु साहु-साहुणीसमुदएसु, विहिज्जमाणासु साहम्मियजणपडिवत्तीसु, दिजमाणेसु दीणा-ऽणाहाईण दाणेसु, किं बहुणा?, सव्वसामग्गीसमुदएण दिक्खिओ सभारियो गुरुणा देवदिण्णो । दिण्णा य अणुसट्ठी, अपि चइहाऽपि भो ! भवन्त्येव प्रशमामृतपायिनः । प्रव्रज्याग्राहिणो जीवा निर्बाधसुखपूरिता: ।।६५।। सा च भागवती दीक्षा युष्माभिरधुना स्फुटम् । सम्प्राप्ता तेन सम्प्राप्तं यत् प्राप्तव्यं भवोदधौ ।।६६।। केवलं सततं यत्न: प्रमादपरिवर्जितैः । यावज्जीवं विधातव्यो [? ऽत्र] यस्मादिदमुच्यते ।।६७।। नाऽधन्या: पारमेतस्या गच्छन्ति पुरुषाधमा: । ये तु पारं व्रजन्त्यस्यास्त एव पुरुषोत्तमाः ।।६८।। तओ ‘इच्छामो अणुसहि' ति भणिए समप्पियाओ साहुणीओ सीलमइनामाए पवत्तिणीए । गहिया दुविहा वि सिक्खा । पालियमहाऽऽउयं जाव निक्कलंकं सामण्णं । अंते य कयसंलेहणाकम्माणि अणसणविहिणा मरिऊण उप्पण्णाणि दुवालसमकप्पे देवत्ताए । तत्तो चुयाणि महाविदेहे सिद्धिं पाविस्संति । ततश्च जं आवइपत्तस्स वि जलहिवई सुट्टिओ सुरो तुट्ठो । विहियं गुरुसण्णिझं तं फलमित्थेव दाणस्स । ६९। जंताओं विणिज्जियतियसविलयलावण्णरूवसोहाओ । पत्ताओ कामिणीऑतं फलमित्येव दाणस्सा७०। जं पंचवण्णसुकुमालसहणमणहारिदेवदूसाइं । जायाइँ अणेगाइं तं फलमित्थेव दाणस्स ।।७१।। १. सं० वा० सु० मुद्धता ॥ २. ला० बसत्थं ॥ ३. ला० लं यत्नः सततं, प्र. ॥ ४. ला० 'हा सिक्खा ॥ ५. ला० 'मारसाहिण ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy