________________
२४४
सविवरण मूलशुद्धि प्रकरण चतुर्थ स्थानके जं चिंतामणि-वेडुज-वज-कक्केयणाइँ रयणाई । लद्धाइँ सुतेयाइं तं फलमित्थेव दाणस्स ।।७२।। जं मणि-मोत्तिय-विद्यम-सुवण्णमाईण विविहदव्वाणं । लद्धाओ रासीओ तं फलमित्येव दाणस्स ।७३। ज़ंसद्द-गंध-रस-रूव-फरिसविसया अणोवमा पत्ता । कित्ती य अणण्णसमा तं फलमित्थेव दाणस्स।७४। इय एवमाइ विविहं इहलोए च्चिय फलं मुणेऊण । दाणस्स अणण्णसमं अहो ! तयं देह सत्तीए ।।७५ ।
[देवदिनाख्यानकं समाप्तम् । २६.] साम्प्रतमभिनवश्रेष्ठिकथानकमाख्यायते- .
। [२७. अभिनवश्रेष्ठिकथानकम्। इह चेव जंबुदीवे दाहिणभरहऽद्धखंडमज्झम्मि । अत्थि पुरी पोराणा वेसाली नाम सुपसिद्धा । १। तं परिवालइ दरियारिरायवणसीहदलणगुरुसरहो । अट्ठारस गणरोईण सामिओ चेडओ राया ।।२।। एत्तो य जुण्णसेट्ठी अहिणवसेट्टी य तत्थ निवसति । दारिद्द-ईसरत्ताण मंदिरं वाणिया दोण्णि ॥३॥ अह अण्णया कयाई संपत्तो तिहुयणेसरो वीरो । छउमत्थकालियाए अहाऽऽणुपुव्वीइ विहरतो ।।४।। पत्ते वरिसारत्ते एगत्थ उवस्सयम्मि छण्णम्मि । चाउम्मासियखमणेण संठिओ काउसग्गेण ।।५।। दिट्ठो य तेण जुण्णेण सेट्ठिणा भत्तिनिब्भरमणेणं । रोमंचकंचुइज्जतमुत्तिणा झत्ति पणिवइओ ।।६।। 'अजं चेव कयत्थो जाओ हं, अज जीवियं सहलं । जं पावपंकसलिलं चरणजुयं भयवओ पणयं' ।७। एवं च भयवओ पायपंकयं नमइ अणुदिणं एसो । सिस्कयकयं(रं)जलिउडो खणमेक्कं पज्जुवासेइ ।।८। चिंतइ य 'नूणमेसो भयवं चउमासियम्मि खमणम्मि । चिट्ठइ निच्चलदेहो पइदियहं दीसए जेण ।।९।। जइ कहवि मज्झ गेहे भयवं पारेइ पारणदिणम्मि । संपत्ते तो अहयं मन्नेमि कयत्थमप्पाणं' ।।१०।। इय एवमाइचिंतापरस्स कमसो य तस्स वोलीणा । चउरो मासा तत्तो पत्ते पारणगदिवसम्मि ।।११।। वंदित्तु ओणयसिरो विण्णवइ तिलोयबंधव! मुणिंद! । महगेहपारणेणं अज पसायं कुणह भयवं!' ।१२। इय वोत्तूणं गेहे गंतुं सामग्गियं विहेऊण । चिट्ठइ एगग्गमणो दुवारदेसं निरूवंतो ।।१३।। ‘एसाऽऽगच्छइ एसाऽऽगच्छइ भयवं' मणेण चिंतंतो । पारावियभयवंतो होमि कयत्थोनसंदेहो ।।१४।। दुहसयतरंगमालाउलाओंबहुवसणजलयरगणाओ।भवसायराओं तिण्णो मिहोमिजइएइ जिणनाहो'।१५ इय मुंह सुहयरवद्वंतगरुयपरिणामकंटओ जाव । चिट्ठइ ताव जिणो विहुपविसइ नवसेटिगेहम्मि ।।१६। 'इहलोये चिय फलयं जायइ दिण्णं समत्थसत्ताणं । दाण'मिय भावणाए सेट्ठी पारावए भयवं ।१७। अह तक्खणेण तम्मंदिरम्मि पाउब्भवंति दिव्वाइं । पंच अणण्णसमाई सुपत्तदाणप्पभावेण ।।१८।।
१. स० वा० सु० देत सत्तीए ।। २. सं० वा० सु० 'यारिसत्तुवण ॥ ३. ला० रायाण ।। ४. ला० पत्ते वासारत्ते ।। ५. सं० वा० सु० सिरकयंजलिपुडे रव' ॥ ६. सं० वा० सु० तो दियहं म ।। ७. ला० दियहम्मि॥ ८. मुपा० संसि रूवं ॥ ९. सं० वा० सु० सुभयरतरवर्ल्ड ।